Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लङ्ग

लङ्ग /laṅga/
1) хромой
2) парализованный

Adj., m./n./f.

m.sg.du.pl.
Nom.laṅgaḥlaṅgaulaṅgāḥ
Gen.laṅgasyalaṅgayoḥlaṅgānām
Dat.laṅgāyalaṅgābhyāmlaṅgebhyaḥ
Instr.laṅgenalaṅgābhyāmlaṅgaiḥ
Acc.laṅgamlaṅgaulaṅgān
Abl.laṅgātlaṅgābhyāmlaṅgebhyaḥ
Loc.laṅgelaṅgayoḥlaṅgeṣu
Voc.laṅgalaṅgaulaṅgāḥ


f.sg.du.pl.
Nom.laṅgālaṅgelaṅgāḥ
Gen.laṅgāyāḥlaṅgayoḥlaṅgānām
Dat.laṅgāyailaṅgābhyāmlaṅgābhyaḥ
Instr.laṅgayālaṅgābhyāmlaṅgābhiḥ
Acc.laṅgāmlaṅgelaṅgāḥ
Abl.laṅgāyāḥlaṅgābhyāmlaṅgābhyaḥ
Loc.laṅgāyāmlaṅgayoḥlaṅgāsu
Voc.laṅgelaṅgelaṅgāḥ


n.sg.du.pl.
Nom.laṅgamlaṅgelaṅgāni
Gen.laṅgasyalaṅgayoḥlaṅgānām
Dat.laṅgāyalaṅgābhyāmlaṅgebhyaḥ
Instr.laṅgenalaṅgābhyāmlaṅgaiḥ
Acc.laṅgamlaṅgelaṅgāni
Abl.laṅgātlaṅgābhyāmlaṅgebhyaḥ
Loc.laṅgelaṅgayoḥlaṅgeṣu
Voc.laṅgalaṅgelaṅgāni





Monier-Williams Sanskrit-English Dictionary

 लङ्ग [ laṅga ] [ laṅga ]1 m. f. n. lame , limping Lit. KātyŚr. Sch.

  [ laṅga m. limping , lameness Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,