Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधिष्ठान

अधिष्ठान /adhiṣṭhāna/ n.
1) местопребывание
2) город
3) позиция, положение
4) высшая власть
5) сила
6) авторитет
7) правило, установление
8) филос. субстрат

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adhiṣṭhānamadhiṣṭhāneadhiṣṭhānāni
Gen.adhiṣṭhānasyaadhiṣṭhānayoḥadhiṣṭhānānām
Dat.adhiṣṭhānāyaadhiṣṭhānābhyāmadhiṣṭhānebhyaḥ
Instr.adhiṣṭhānenaadhiṣṭhānābhyāmadhiṣṭhānaiḥ
Acc.adhiṣṭhānamadhiṣṭhāneadhiṣṭhānāni
Abl.adhiṣṭhānātadhiṣṭhānābhyāmadhiṣṭhānebhyaḥ
Loc.adhiṣṭhāneadhiṣṭhānayoḥadhiṣṭhāneṣu
Voc.adhiṣṭhānaadhiṣṭhāneadhiṣṭhānāni



Monier-Williams Sanskrit-English Dictionary

अधिष्ठान [ adhiṣṭhāna ] [ adhi-ṣṭhā́na n. standing by , being at hand , approach

  standing or resting upon

  a basis , base

  the standing-place of the warrior upon the car Lit. SāmavBr.

  a position , site , residence , abode , seat

  a settlement , town , standing over

  government , authority , power

  a precedent , rule

  a benediction Lit. Buddh.

  (with Buddhists) steadfast resolution (one of the 6 or 10 Pāramitās, q.v.), Lit. MWB. 128

  a king's court, Lit. Divyâv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,