Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

माध्वीक

माध्वीक /mādhvīka/ n. опьяняющий напиток

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mādhvīkammādhvīkemādhvīkāni
Gen.mādhvīkasyamādhvīkayoḥmādhvīkānām
Dat.mādhvīkāyamādhvīkābhyāmmādhvīkebhyaḥ
Instr.mādhvīkenamādhvīkābhyāmmādhvīkaiḥ
Acc.mādhvīkammādhvīkemādhvīkāni
Abl.mādhvīkātmādhvīkābhyāmmādhvīkebhyaḥ
Loc.mādhvīkemādhvīkayoḥmādhvīkeṣu
Voc.mādhvīkamādhvīkemādhvīkāni



Monier-Williams Sanskrit-English Dictionary
---

 माध्वीक [ mādhvīka ] [ mādhvīka ] n. a kind of intoxicating drink Lit. MBh. Lit. Kāv. ( cf. [ madhu-mādhvīka ] and [ mādhavaka ] )

  [ mādhvīkā ] f. Dolichos Sinensis Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,