Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राति

राति /rāti/
1. см. रातमनस्
2. f. благо; милость, дар

Adj., m./n./f.

m.sg.du.pl.
Nom.rātiḥrātīrātayaḥ
Gen.rāteḥrātyoḥrātīnām
Dat.rātayerātibhyāmrātibhyaḥ
Instr.rātinārātibhyāmrātibhiḥ
Acc.rātimrātīrātīn
Abl.rāteḥrātibhyāmrātibhyaḥ
Loc.rātaurātyoḥrātiṣu
Voc.rāterātīrātayaḥ


f.sg.du.pl.
Nom.rāti_ārāti_erāti_āḥ
Gen.rāti_āyāḥrāti_ayoḥrāti_ānām
Dat.rāti_āyairāti_ābhyāmrāti_ābhyaḥ
Instr.rāti_ayārāti_ābhyāmrāti_ābhiḥ
Acc.rāti_āmrāti_erāti_āḥ
Abl.rāti_āyāḥrāti_ābhyāmrāti_ābhyaḥ
Loc.rāti_āyāmrāti_ayoḥrāti_āsu
Voc.rāti_erāti_erāti_āḥ


n.sg.du.pl.
Nom.rātirātinīrātīni
Gen.rātinaḥrātinoḥrātīnām
Dat.rātinerātibhyāmrātibhyaḥ
Instr.rātinārātibhyāmrātibhiḥ
Acc.rātirātinīrātīni
Abl.rātinaḥrātibhyāmrātibhyaḥ
Loc.rātinirātinoḥrātiṣu
Voc.rātirātinīrātīni




sg.du.pl.
Nom.rātiḥrātīrātayaḥ
Gen.rātyāḥ, rāteḥrātyoḥrātīnām
Dat.rātyai, rātayerātibhyāmrātibhyaḥ
Instr.rātyārātibhyāmrātibhiḥ
Acc.rātimrātīrātīḥ
Abl.rātyāḥ, rāteḥrātibhyāmrātibhyaḥ
Loc.rātyām, rātaurātyoḥrātiṣu
Voc.rāterātīrātayaḥ



Monier-Williams Sanskrit-English Dictionary
---

 राति [ rāti ] [ rātí ] m. f. n. ready or willing to give , generous , favourable , gracious Lit. RV. Lit. AV. Lit. VS. Lit. Br.

  [ rāti ] f. a favour , grace , gift , oblation Lit. RV. (in Lit. RV. also " the Giver " conceived of as a deity and associated with Bhaga ; [ indrasya rātī ] v.l. [ °tiḥ ] N. of a Sāman Lit. ĀrshBr.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,