Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुविध

सुविध /su-vidha/ bah. хорошего вида или качества

Adj., m./n./f.

m.sg.du.pl.
Nom.suvidhaḥsuvidhausuvidhāḥ
Gen.suvidhasyasuvidhayoḥsuvidhānām
Dat.suvidhāyasuvidhābhyāmsuvidhebhyaḥ
Instr.suvidhenasuvidhābhyāmsuvidhaiḥ
Acc.suvidhamsuvidhausuvidhān
Abl.suvidhātsuvidhābhyāmsuvidhebhyaḥ
Loc.suvidhesuvidhayoḥsuvidheṣu
Voc.suvidhasuvidhausuvidhāḥ


f.sg.du.pl.
Nom.suvidhāsuvidhesuvidhāḥ
Gen.suvidhāyāḥsuvidhayoḥsuvidhānām
Dat.suvidhāyaisuvidhābhyāmsuvidhābhyaḥ
Instr.suvidhayāsuvidhābhyāmsuvidhābhiḥ
Acc.suvidhāmsuvidhesuvidhāḥ
Abl.suvidhāyāḥsuvidhābhyāmsuvidhābhyaḥ
Loc.suvidhāyāmsuvidhayoḥsuvidhāsu
Voc.suvidhesuvidhesuvidhāḥ


n.sg.du.pl.
Nom.suvidhamsuvidhesuvidhāni
Gen.suvidhasyasuvidhayoḥsuvidhānām
Dat.suvidhāyasuvidhābhyāmsuvidhebhyaḥ
Instr.suvidhenasuvidhābhyāmsuvidhaiḥ
Acc.suvidhamsuvidhesuvidhāni
Abl.suvidhātsuvidhābhyāmsuvidhebhyaḥ
Loc.suvidhesuvidhayoḥsuvidheṣu
Voc.suvidhasuvidhesuvidhāni





Monier-Williams Sanskrit-English Dictionary

---

  सुविध [ suvidha ] [ su-vidha ] m. f. n. of a good kind or nature Lit. Subh.

   [ suvidham ] ind. in an easy way , easily Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,