Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रधानत्व

प्रधानत्व /pradhānatva/ n. см. प्रधयानता

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pradhānatvampradhānatvepradhānatvāni
Gen.pradhānatvasyapradhānatvayoḥpradhānatvānām
Dat.pradhānatvāyapradhānatvābhyāmpradhānatvebhyaḥ
Instr.pradhānatvenapradhānatvābhyāmpradhānatvaiḥ
Acc.pradhānatvampradhānatvepradhānatvāni
Abl.pradhānatvātpradhānatvābhyāmpradhānatvebhyaḥ
Loc.pradhānatvepradhānatvayoḥpradhānatveṣu
Voc.pradhānatvapradhānatvepradhānatvāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रधानत्व [ pradhānatva ] [ pradhāna-tva ] n. pre-eminence , superiority , excellence Lit. ĀśvŚr. Lit. MBh.

   (in Sāṃkhya) the being Pradhāna Lit. Sāṃkhyak. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,