Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विधान

विधान /vidhāna/
1. направляющий, определяющий
2. n.
1) порядок
2) правило
3) способ, манера
4) исполнение
5) сотворение

Adj., m./n./f.

m.sg.du.pl.
Nom.vidhānaḥvidhānauvidhānāḥ
Gen.vidhānasyavidhānayoḥvidhānānām
Dat.vidhānāyavidhānābhyāmvidhānebhyaḥ
Instr.vidhānenavidhānābhyāmvidhānaiḥ
Acc.vidhānamvidhānauvidhānān
Abl.vidhānātvidhānābhyāmvidhānebhyaḥ
Loc.vidhānevidhānayoḥvidhāneṣu
Voc.vidhānavidhānauvidhānāḥ


f.sg.du.pl.
Nom.vidhānīvidhānyauvidhānyaḥ
Gen.vidhānyāḥvidhānyoḥvidhānīnām
Dat.vidhānyaividhānībhyāmvidhānībhyaḥ
Instr.vidhānyāvidhānībhyāmvidhānībhiḥ
Acc.vidhānīmvidhānyauvidhānīḥ
Abl.vidhānyāḥvidhānībhyāmvidhānībhyaḥ
Loc.vidhānyāmvidhānyoḥvidhānīṣu
Voc.vidhānividhānyauvidhānyaḥ


n.sg.du.pl.
Nom.vidhānamvidhānevidhānāni
Gen.vidhānasyavidhānayoḥvidhānānām
Dat.vidhānāyavidhānābhyāmvidhānebhyaḥ
Instr.vidhānenavidhānābhyāmvidhānaiḥ
Acc.vidhānamvidhānevidhānāni
Abl.vidhānātvidhānābhyāmvidhānebhyaḥ
Loc.vidhānevidhānayoḥvidhāneṣu
Voc.vidhānavidhānevidhānāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vidhānamvidhānevidhānāni
Gen.vidhānasyavidhānayoḥvidhānānām
Dat.vidhānāyavidhānābhyāmvidhānebhyaḥ
Instr.vidhānenavidhānābhyāmvidhānaiḥ
Acc.vidhānamvidhānevidhānāni
Abl.vidhānātvidhānābhyāmvidhānebhyaḥ
Loc.vidhānevidhānayoḥvidhāneṣu
Voc.vidhānavidhānevidhānāni



Monier-Williams Sanskrit-English Dictionary
---

 विधान [ vidhāna ] [ vi-dhā́na ] m. f. n. disposing , arranging , regulating Lit. Vait.

  acting , performing , possessing , having Lit. MW.

  [ vidhāna ] m. N. of a Sādhya Lit. Hariv.

  n. order , measure , disposition , arrangement , regulation , rule , precept , method , manner Lit. RV. (instr. sg. and pl. , and [ -tas ] ind. according to rule or precept ; [ saṃkhyā-vidhānāt ] , according to mathematical method , mathematically ; [ deśa-kāla-vidhānena ] , in the right place and at the right time)

  n. medical prescription or regulation , diet Lit. Suśr.

  fate , destiny Lit. MBh. Lit. Kāv.

  taking measures , contriving , managing Lit. Mn. Lit. MBh.

  a means , expedient Lit. Pañcat.

  setting up (machines) Lit. Yājñ.

  creating , creation Lit. Kum. Lit. Ragh.

  performance (esp. of prescribed acts or rites) , execution , making , doing , accomplishing Lit. Mn. Lit. MBh.

  enumeration , statement of particulars Lit. Suśr.

  (in dram.) conflict of different feelings , occasion for joy and sorrow Lit. Sāh. Lit. Pratāp.

  (in gram.) affixing , prefixing , taking as an affix Lit. W.

  an elephant's fodder Lit. Śiś. v , 51 ( only Lit. L. worship ; wealth ; wages ; sending ; act of hostility )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,