Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संगमन

संगमन /saṅgamana/
1. собирающий воедино
2. n. объединение с (—o)

Adj., m./n./f.

m.sg.du.pl.
Nom.saṅgamanaḥsaṅgamanausaṅgamanāḥ
Gen.saṅgamanasyasaṅgamanayoḥsaṅgamanānām
Dat.saṅgamanāyasaṅgamanābhyāmsaṅgamanebhyaḥ
Instr.saṅgamanenasaṅgamanābhyāmsaṅgamanaiḥ
Acc.saṅgamanamsaṅgamanausaṅgamanān
Abl.saṅgamanātsaṅgamanābhyāmsaṅgamanebhyaḥ
Loc.saṅgamanesaṅgamanayoḥsaṅgamaneṣu
Voc.saṅgamanasaṅgamanausaṅgamanāḥ


f.sg.du.pl.
Nom.saṅgamanīsaṅgamanyausaṅgamanyaḥ
Gen.saṅgamanyāḥsaṅgamanyoḥsaṅgamanīnām
Dat.saṅgamanyaisaṅgamanībhyāmsaṅgamanībhyaḥ
Instr.saṅgamanyāsaṅgamanībhyāmsaṅgamanībhiḥ
Acc.saṅgamanīmsaṅgamanyausaṅgamanīḥ
Abl.saṅgamanyāḥsaṅgamanībhyāmsaṅgamanībhyaḥ
Loc.saṅgamanyāmsaṅgamanyoḥsaṅgamanīṣu
Voc.saṅgamanisaṅgamanyausaṅgamanyaḥ


n.sg.du.pl.
Nom.saṅgamanamsaṅgamanesaṅgamanāni
Gen.saṅgamanasyasaṅgamanayoḥsaṅgamanānām
Dat.saṅgamanāyasaṅgamanābhyāmsaṅgamanebhyaḥ
Instr.saṅgamanenasaṅgamanābhyāmsaṅgamanaiḥ
Acc.saṅgamanamsaṅgamanesaṅgamanāni
Abl.saṅgamanātsaṅgamanābhyāmsaṅgamanebhyaḥ
Loc.saṅgamanesaṅgamanayoḥsaṅgamaneṣu
Voc.saṅgamanasaṅgamanesaṅgamanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saṅgamanamsaṅgamanesaṅgamanāni
Gen.saṅgamanasyasaṅgamanayoḥsaṅgamanānām
Dat.saṅgamanāyasaṅgamanābhyāmsaṅgamanebhyaḥ
Instr.saṅgamanenasaṅgamanābhyāmsaṅgamanaiḥ
Acc.saṅgamanamsaṅgamanesaṅgamanāni
Abl.saṅgamanātsaṅgamanābhyāmsaṅgamanebhyaḥ
Loc.saṅgamanesaṅgamanayoḥsaṅgamaneṣu
Voc.saṅgamanasaṅgamanesaṅgamanāni



Monier-Williams Sanskrit-English Dictionary
---

  संगमन [ saṃgamana ] [ saṃ-gámana ] m. f. n. gathering together , a gatherer Lit. RV. Lit. AV.

   [ saṃgamana ] m. N. of Yama ( q.v.) Lit. MW.

   n. coming together , coming into contact with , meeting with (comp.) Lit. AV. Lit. TBr.

   partaking of (instr) Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,