Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभ्राज्

विभ्राज् II /vibhrāj/ блестящий

Adj., m./n./f.

m.sg.du.pl.
Nom.vibhrāṭvibhrājauvibhrājaḥ
Gen.vibhrājaḥvibhrājoḥvibhrājām
Dat.vibhrājevibhrāḍbhyāmvibhrāḍbhyaḥ
Instr.vibhrājāvibhrāḍbhyāmvibhrāḍbhiḥ
Acc.vibhrājamvibhrājauvibhrājaḥ
Abl.vibhrājaḥvibhrāḍbhyāmvibhrāḍbhyaḥ
Loc.vibhrājivibhrājoḥvibhrāṭsu
Voc.vibhrāṭvibhrājauvibhrājaḥ


f.sg.du.pl.
Nom.vibhrājāvibhrājevibhrājāḥ
Gen.vibhrājāyāḥvibhrājayoḥvibhrājānām
Dat.vibhrājāyaivibhrājābhyāmvibhrājābhyaḥ
Instr.vibhrājayāvibhrājābhyāmvibhrājābhiḥ
Acc.vibhrājāmvibhrājevibhrājāḥ
Abl.vibhrājāyāḥvibhrājābhyāmvibhrājābhyaḥ
Loc.vibhrājāyāmvibhrājayoḥvibhrājāsu
Voc.vibhrājevibhrājevibhrājāḥ


n.sg.du.pl.
Nom.vibhrāṭvibhrājīvibhrāṃji
Gen.vibhrājaḥvibhrājoḥvibhrājām
Dat.vibhrājevibhrāḍbhyāmvibhrāḍbhyaḥ
Instr.vibhrājāvibhrāḍbhyāmvibhrāḍbhiḥ
Acc.vibhrāṭvibhrājīvibhrāṃji
Abl.vibhrājaḥvibhrāḍbhyāmvibhrāḍbhyaḥ
Loc.vibhrājivibhrājoḥvibhrāṭsu
Voc.vibhrāṭvibhrājīvibhrāṃji





Monier-Williams Sanskrit-English Dictionary
---

 विभ्राज् [ vibhrāj ] [ vi-bhrā́j ]2 m. f. n. (nom. [] ) shining , splendid , luminous Lit. RV.

  [ vibhrāj ] m. ( with [ saurya ] ) N. of the author of Lit. RV. x , 170 Lit. Anukr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,