Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वहार

सर्वहार /sarva-hāra/ m. см. सर्वहरण

существительное, м.р.

sg.du.pl.
Nom.sarvahāraḥsarvahārausarvahārāḥ
Gen.sarvahārasyasarvahārayoḥsarvahārāṇām
Dat.sarvahārāyasarvahārābhyāmsarvahārebhyaḥ
Instr.sarvahāreṇasarvahārābhyāmsarvahāraiḥ
Acc.sarvahāramsarvahārausarvahārān
Abl.sarvahārātsarvahārābhyāmsarvahārebhyaḥ
Loc.sarvahāresarvahārayoḥsarvahāreṣu
Voc.sarvahārasarvahārausarvahārāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सर्वहार [ sarvahāra ] [ sárva-hāra ] m. = [ -haraṇa ] Lit. Mn. viii , 399

   [ sarvahāram ] ind. confiscating a person's whole property Lit. Kathās.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,