Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसुर

वसुर /vasura/
1) ценный
2) богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.vasuraḥvasurauvasurāḥ
Gen.vasurasyavasurayoḥvasurāṇām
Dat.vasurāyavasurābhyāmvasurebhyaḥ
Instr.vasureṇavasurābhyāmvasuraiḥ
Acc.vasuramvasurauvasurān
Abl.vasurātvasurābhyāmvasurebhyaḥ
Loc.vasurevasurayoḥvasureṣu
Voc.vasuravasurauvasurāḥ


f.sg.du.pl.
Nom.vasurāvasurevasurāḥ
Gen.vasurāyāḥvasurayoḥvasurāṇām
Dat.vasurāyaivasurābhyāmvasurābhyaḥ
Instr.vasurayāvasurābhyāmvasurābhiḥ
Acc.vasurāmvasurevasurāḥ
Abl.vasurāyāḥvasurābhyāmvasurābhyaḥ
Loc.vasurāyāmvasurayoḥvasurāsu
Voc.vasurevasurevasurāḥ


n.sg.du.pl.
Nom.vasuramvasurevasurāṇi
Gen.vasurasyavasurayoḥvasurāṇām
Dat.vasurāyavasurābhyāmvasurebhyaḥ
Instr.vasureṇavasurābhyāmvasuraiḥ
Acc.vasuramvasurevasurāṇi
Abl.vasurātvasurābhyāmvasurebhyaḥ
Loc.vasurevasurayoḥvasureṣu
Voc.vasuravasurevasurāṇi





Monier-Williams Sanskrit-English Dictionary
---

 वसुर [ vasura ] [ vasura ] m. f. n. ( fr. 1. [ vasu ] ) valuable , rich Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,