Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरामय

निरामय /nirāmaya/
1.
1) благоденствующий
2) здоровый
3) идеальный, непогрешимый
2. m.
1) благополучие
2) здоровье

Adj., m./n./f.

m.sg.du.pl.
Nom.nirāmayaḥnirāmayaunirāmayāḥ
Gen.nirāmayasyanirāmayayoḥnirāmayāṇām
Dat.nirāmayāyanirāmayābhyāmnirāmayebhyaḥ
Instr.nirāmayeṇanirāmayābhyāmnirāmayaiḥ
Acc.nirāmayamnirāmayaunirāmayān
Abl.nirāmayātnirāmayābhyāmnirāmayebhyaḥ
Loc.nirāmayenirāmayayoḥnirāmayeṣu
Voc.nirāmayanirāmayaunirāmayāḥ


f.sg.du.pl.
Nom.nirāmayānirāmayenirāmayāḥ
Gen.nirāmayāyāḥnirāmayayoḥnirāmayāṇām
Dat.nirāmayāyainirāmayābhyāmnirāmayābhyaḥ
Instr.nirāmayayānirāmayābhyāmnirāmayābhiḥ
Acc.nirāmayāmnirāmayenirāmayāḥ
Abl.nirāmayāyāḥnirāmayābhyāmnirāmayābhyaḥ
Loc.nirāmayāyāmnirāmayayoḥnirāmayāsu
Voc.nirāmayenirāmayenirāmayāḥ


n.sg.du.pl.
Nom.nirāmayamnirāmayenirāmayāṇi
Gen.nirāmayasyanirāmayayoḥnirāmayāṇām
Dat.nirāmayāyanirāmayābhyāmnirāmayebhyaḥ
Instr.nirāmayeṇanirāmayābhyāmnirāmayaiḥ
Acc.nirāmayamnirāmayenirāmayāṇi
Abl.nirāmayātnirāmayābhyāmnirāmayebhyaḥ
Loc.nirāmayenirāmayayoḥnirāmayeṣu
Voc.nirāmayanirāmayenirāmayāṇi






существительное, м.р.

sg.du.pl.
Nom.nirāmayaḥ, nirāmayaḥnirāmayau, nirāmayaunirāmayāḥ, nirāmayāḥ
Gen.nirāmayasya, nirāmayasyanirāmayayoḥ, nirāmayayoḥnirāmayāṇām, nirāmayāṇām
Dat.nirāmayāya, nirāmayāyanirāmayābhyām, nirāmayābhyāmnirāmayebhyaḥ, nirāmayebhyaḥ
Instr.nirāmayeṇa, nirāmayeṇanirāmayābhyām, nirāmayābhyāmnirāmayaiḥ, nirāmayaiḥ
Acc.nirāmayam, nirāmayamnirāmayau, nirāmayaunirāmayān, nirāmayān
Abl.nirāmayāt, nirāmayātnirāmayābhyām, nirāmayābhyāmnirāmayebhyaḥ, nirāmayebhyaḥ
Loc.nirāmaye, nirāmayenirāmayayoḥ, nirāmayayoḥnirāmayeṣu, nirāmayeṣu
Voc.nirāmaya, nirāmayanirāmayau, nirāmayaunirāmayāḥ, nirāmayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  निरामय [ nirāmaya ] [ nir-āmaya ] m. freedom from illness , health , welfare Lit. MBh.

   [ nirāmayam ] ind. ( in [ °mayaṃ devadattāya ] , or [ °ttasya ] good health or hail to Durga! Lit. Pāṇ. 2-3 , 73 Lit. Kāś.)

   [ nirāmaya ] m. f. n. free from illness , healthy , well Lit. MBh. Lit. R. Lit. Suśr.

   causing health , wholesome Lit. MBh. xii , 6569

   complete , entire Lit. Hariv.

   infallible , secure Lit. MBh. Lit. R.

   untainted , pure Lit. L.

   m. 1 wild goat Lit. L.

   a hog , a boar Lit. L.

   N. of a king Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,