Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चतुरुत्तर

चतुरुत्तर /catur-uttara/ увеличивающий вчетверо

Adj., m./n./f.

m.sg.du.pl.
Nom.caturuttaraḥcaturuttaraucaturuttarāḥ
Gen.caturuttarasyacaturuttarayoḥcaturuttarāṇām
Dat.caturuttarāyacaturuttarābhyāmcaturuttarebhyaḥ
Instr.caturuttareṇacaturuttarābhyāmcaturuttaraiḥ
Acc.caturuttaramcaturuttaraucaturuttarān
Abl.caturuttarātcaturuttarābhyāmcaturuttarebhyaḥ
Loc.caturuttarecaturuttarayoḥcaturuttareṣu
Voc.caturuttaracaturuttaraucaturuttarāḥ


f.sg.du.pl.
Nom.caturuttarācaturuttarecaturuttarāḥ
Gen.caturuttarāyāḥcaturuttarayoḥcaturuttarāṇām
Dat.caturuttarāyaicaturuttarābhyāmcaturuttarābhyaḥ
Instr.caturuttarayācaturuttarābhyāmcaturuttarābhiḥ
Acc.caturuttarāmcaturuttarecaturuttarāḥ
Abl.caturuttarāyāḥcaturuttarābhyāmcaturuttarābhyaḥ
Loc.caturuttarāyāmcaturuttarayoḥcaturuttarāsu
Voc.caturuttarecaturuttarecaturuttarāḥ


n.sg.du.pl.
Nom.caturuttaramcaturuttarecaturuttarāṇi
Gen.caturuttarasyacaturuttarayoḥcaturuttarāṇām
Dat.caturuttarāyacaturuttarābhyāmcaturuttarebhyaḥ
Instr.caturuttareṇacaturuttarābhyāmcaturuttaraiḥ
Acc.caturuttaramcaturuttarecaturuttarāṇi
Abl.caturuttarātcaturuttarābhyāmcaturuttarebhyaḥ
Loc.caturuttarecaturuttarayoḥcaturuttareṣu
Voc.caturuttaracaturuttarecaturuttarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  चतुरुत्तर [ caturuttara ] [ catur-uttará ] m. f. n. increasing by 4 Lit. AitBr. viii , 6 Lit. ŚBr. x , xii f. Lit. RPrāt.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,