Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरीह

निरीह /nirīha/
1) недвижимый
2) бездеятельный
3) безразличный (ко всему)

Adj., m./n./f.

m.sg.du.pl.
Nom.nirīhaḥnirīhaunirīhāḥ
Gen.nirīhasyanirīhayoḥnirīhāṇām
Dat.nirīhāyanirīhābhyāmnirīhebhyaḥ
Instr.nirīheṇanirīhābhyāmnirīhaiḥ
Acc.nirīhamnirīhaunirīhān
Abl.nirīhātnirīhābhyāmnirīhebhyaḥ
Loc.nirīhenirīhayoḥnirīheṣu
Voc.nirīhanirīhaunirīhāḥ


f.sg.du.pl.
Nom.nirīhānirīhenirīhāḥ
Gen.nirīhāyāḥnirīhayoḥnirīhāṇām
Dat.nirīhāyainirīhābhyāmnirīhābhyaḥ
Instr.nirīhayānirīhābhyāmnirīhābhiḥ
Acc.nirīhāmnirīhenirīhāḥ
Abl.nirīhāyāḥnirīhābhyāmnirīhābhyaḥ
Loc.nirīhāyāmnirīhayoḥnirīhāsu
Voc.nirīhenirīhenirīhāḥ


n.sg.du.pl.
Nom.nirīhamnirīhenirīhāṇi
Gen.nirīhasyanirīhayoḥnirīhāṇām
Dat.nirīhāyanirīhābhyāmnirīhebhyaḥ
Instr.nirīheṇanirīhābhyāmnirīhaiḥ
Acc.nirīhamnirīhenirīhāṇi
Abl.nirīhātnirīhābhyāmnirīhebhyaḥ
Loc.nirīhenirīhayoḥnirīheṣu
Voc.nirīhanirīhenirīhāṇi





Monier-Williams Sanskrit-English Dictionary
---

  निरीह [ nirīha ] [ nir-īha ] m. f. n. motionless , inactive , desireless , indifferent , unanxious Lit. MBh. Lit. Kāv.

   [ nirīhā ] f. ( Lit. BhP.) = [ -tā ] f. ( Lit. MBh.) , [ -tva ] n. ( Lit. MW.) , [ °hāvasthā ] f. ( Lit. Sāh.) absence of effort or desire , indifference.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,