Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दिविष्ठ

दिविष्ठ /divi-ṣṭha/
1. пребывающий на небе
2. m. бог

Adj., m./n./f.

m.sg.du.pl.
Nom.diviṣṭhaḥdiviṣṭhaudiviṣṭhāḥ
Gen.diviṣṭhasyadiviṣṭhayoḥdiviṣṭhānām
Dat.diviṣṭhāyadiviṣṭhābhyāmdiviṣṭhebhyaḥ
Instr.diviṣṭhenadiviṣṭhābhyāmdiviṣṭhaiḥ
Acc.diviṣṭhamdiviṣṭhaudiviṣṭhān
Abl.diviṣṭhātdiviṣṭhābhyāmdiviṣṭhebhyaḥ
Loc.diviṣṭhediviṣṭhayoḥdiviṣṭheṣu
Voc.diviṣṭhadiviṣṭhaudiviṣṭhāḥ


f.sg.du.pl.
Nom.diviṣṭhādiviṣṭhediviṣṭhāḥ
Gen.diviṣṭhāyāḥdiviṣṭhayoḥdiviṣṭhānām
Dat.diviṣṭhāyaidiviṣṭhābhyāmdiviṣṭhābhyaḥ
Instr.diviṣṭhayādiviṣṭhābhyāmdiviṣṭhābhiḥ
Acc.diviṣṭhāmdiviṣṭhediviṣṭhāḥ
Abl.diviṣṭhāyāḥdiviṣṭhābhyāmdiviṣṭhābhyaḥ
Loc.diviṣṭhāyāmdiviṣṭhayoḥdiviṣṭhāsu
Voc.diviṣṭhediviṣṭhediviṣṭhāḥ


n.sg.du.pl.
Nom.diviṣṭhamdiviṣṭhediviṣṭhāni
Gen.diviṣṭhasyadiviṣṭhayoḥdiviṣṭhānām
Dat.diviṣṭhāyadiviṣṭhābhyāmdiviṣṭhebhyaḥ
Instr.diviṣṭhenadiviṣṭhābhyāmdiviṣṭhaiḥ
Acc.diviṣṭhamdiviṣṭhediviṣṭhāni
Abl.diviṣṭhātdiviṣṭhābhyāmdiviṣṭhebhyaḥ
Loc.diviṣṭhediviṣṭhayoḥdiviṣṭheṣu
Voc.diviṣṭhadiviṣṭhediviṣṭhāni





Monier-Williams Sanskrit-English Dictionary

---

  दिविष्ठ [ diviṣṭha ] [ diví -ṣṭha ] m. f. n. dwelling in heaven , celestial Lit. MBh. Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,