Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मजुष्ट

ब्रह्मजुष्ट /brahma-juṣṭa/ возрадованный молитвой, благочестием

Adj., m./n./f.

m.sg.du.pl.
Nom.brahmajuṣṭaḥbrahmajuṣṭaubrahmajuṣṭāḥ
Gen.brahmajuṣṭasyabrahmajuṣṭayoḥbrahmajuṣṭānām
Dat.brahmajuṣṭāyabrahmajuṣṭābhyāmbrahmajuṣṭebhyaḥ
Instr.brahmajuṣṭenabrahmajuṣṭābhyāmbrahmajuṣṭaiḥ
Acc.brahmajuṣṭambrahmajuṣṭaubrahmajuṣṭān
Abl.brahmajuṣṭātbrahmajuṣṭābhyāmbrahmajuṣṭebhyaḥ
Loc.brahmajuṣṭebrahmajuṣṭayoḥbrahmajuṣṭeṣu
Voc.brahmajuṣṭabrahmajuṣṭaubrahmajuṣṭāḥ


f.sg.du.pl.
Nom.brahmajuṣṭābrahmajuṣṭebrahmajuṣṭāḥ
Gen.brahmajuṣṭāyāḥbrahmajuṣṭayoḥbrahmajuṣṭānām
Dat.brahmajuṣṭāyaibrahmajuṣṭābhyāmbrahmajuṣṭābhyaḥ
Instr.brahmajuṣṭayābrahmajuṣṭābhyāmbrahmajuṣṭābhiḥ
Acc.brahmajuṣṭāmbrahmajuṣṭebrahmajuṣṭāḥ
Abl.brahmajuṣṭāyāḥbrahmajuṣṭābhyāmbrahmajuṣṭābhyaḥ
Loc.brahmajuṣṭāyāmbrahmajuṣṭayoḥbrahmajuṣṭāsu
Voc.brahmajuṣṭebrahmajuṣṭebrahmajuṣṭāḥ


n.sg.du.pl.
Nom.brahmajuṣṭambrahmajuṣṭebrahmajuṣṭāni
Gen.brahmajuṣṭasyabrahmajuṣṭayoḥbrahmajuṣṭānām
Dat.brahmajuṣṭāyabrahmajuṣṭābhyāmbrahmajuṣṭebhyaḥ
Instr.brahmajuṣṭenabrahmajuṣṭābhyāmbrahmajuṣṭaiḥ
Acc.brahmajuṣṭambrahmajuṣṭebrahmajuṣṭāni
Abl.brahmajuṣṭātbrahmajuṣṭābhyāmbrahmajuṣṭebhyaḥ
Loc.brahmajuṣṭebrahmajuṣṭayoḥbrahmajuṣṭeṣu
Voc.brahmajuṣṭabrahmajuṣṭebrahmajuṣṭāni





Monier-Williams Sanskrit-English Dictionary

---

  ब्रह्मजुष्ट [ brahmajuṣṭa ] [ brahma-juṣṭa ] ( [ bráhma- ] ) m. f. n. gratified by prayer or devotion Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,