Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिवपुराण

शिवपुराण /śiva-purāṇa/ n. назв. одной из Пуран; см. पुराण 2

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śivapurāṇamśivapurāṇeśivapurāṇāni
Gen.śivapurāṇasyaśivapurāṇayoḥśivapurāṇānām
Dat.śivapurāṇāyaśivapurāṇābhyāmśivapurāṇebhyaḥ
Instr.śivapurāṇenaśivapurāṇābhyāmśivapurāṇaiḥ
Acc.śivapurāṇamśivapurāṇeśivapurāṇāni
Abl.śivapurāṇātśivapurāṇābhyāmśivapurāṇebhyaḥ
Loc.śivapurāṇeśivapurāṇayoḥśivapurāṇeṣu
Voc.śivapurāṇaśivapurāṇeśivapurāṇāni



Monier-Williams Sanskrit-English Dictionary

---

  शिवपुराण [ śivapurāṇa ] [ śivá-purāṇa ] n. N. of one of the 18 Puraṇas (devoted to the praise of Śiva , and consisting of 12 Saṃhitās , viz. Vighnêśa , Rudra , Vināyaka , Bhauma , Mātṛikā , Rudrai9kadaśa , Kailāsa , Śata-rudra , Koṭi-rudra , Sahasra-koṭi-rudra , Vāyavīya , and Dharma-saṃhitā)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,