Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आर्य-सिद्धान्त

आर्य-सिद्धान्त /ārya-siddhānta/ (/-siddha + anta/) m. назв. трактата по астрономии

существительное, м.р.

sg.du.pl.
Nom.āryasiddhāntaḥāryasiddhāntauāryasiddhāntāḥ
Gen.āryasiddhāntasyaāryasiddhāntayoḥāryasiddhāntānām
Dat.āryasiddhāntāyaāryasiddhāntābhyāmāryasiddhāntebhyaḥ
Instr.āryasiddhāntenaāryasiddhāntābhyāmāryasiddhāntaiḥ
Acc.āryasiddhāntamāryasiddhāntauāryasiddhāntān
Abl.āryasiddhāntātāryasiddhāntābhyāmāryasiddhāntebhyaḥ
Loc.āryasiddhānteāryasiddhāntayoḥāryasiddhānteṣu
Voc.āryasiddhāntaāryasiddhāntauāryasiddhāntāḥ



Monier-Williams Sanskrit-English Dictionary

  आर्यसिद्धान्त [ āryasiddhānta ] [ ā́rya-siddhānta ] m. N. of wk. of Āryabhaṭa.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,