Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संतुष्ट

संतुष्ट /saṅtuṣṭa/ (pp. от संतुष् )
1) удовлетворённый
2) успокоенный

Adj., m./n./f.

m.sg.du.pl.
Nom.santuṣṭaḥsantuṣṭausantuṣṭāḥ
Gen.santuṣṭasyasantuṣṭayoḥsantuṣṭānām
Dat.santuṣṭāyasantuṣṭābhyāmsantuṣṭebhyaḥ
Instr.santuṣṭenasantuṣṭābhyāmsantuṣṭaiḥ
Acc.santuṣṭamsantuṣṭausantuṣṭān
Abl.santuṣṭātsantuṣṭābhyāmsantuṣṭebhyaḥ
Loc.santuṣṭesantuṣṭayoḥsantuṣṭeṣu
Voc.santuṣṭasantuṣṭausantuṣṭāḥ


f.sg.du.pl.
Nom.santuṣṭāsantuṣṭesantuṣṭāḥ
Gen.santuṣṭāyāḥsantuṣṭayoḥsantuṣṭānām
Dat.santuṣṭāyaisantuṣṭābhyāmsantuṣṭābhyaḥ
Instr.santuṣṭayāsantuṣṭābhyāmsantuṣṭābhiḥ
Acc.santuṣṭāmsantuṣṭesantuṣṭāḥ
Abl.santuṣṭāyāḥsantuṣṭābhyāmsantuṣṭābhyaḥ
Loc.santuṣṭāyāmsantuṣṭayoḥsantuṣṭāsu
Voc.santuṣṭesantuṣṭesantuṣṭāḥ


n.sg.du.pl.
Nom.santuṣṭamsantuṣṭesantuṣṭāni
Gen.santuṣṭasyasantuṣṭayoḥsantuṣṭānām
Dat.santuṣṭāyasantuṣṭābhyāmsantuṣṭebhyaḥ
Instr.santuṣṭenasantuṣṭābhyāmsantuṣṭaiḥ
Acc.santuṣṭamsantuṣṭesantuṣṭāni
Abl.santuṣṭātsantuṣṭābhyāmsantuṣṭebhyaḥ
Loc.santuṣṭesantuṣṭayoḥsantuṣṭeṣu
Voc.santuṣṭasantuṣṭesantuṣṭāni





Monier-Williams Sanskrit-English Dictionary

---

 संतुष्ट [ saṃtuṣṭa ] [ saṃ-tuṣṭa ] m. f. n. quite satisfied or contented , well pleased or delighted with (instr. or comp.) Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,