Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्थविद्

अर्थविद् /artha-vid/ знающий смысл чего-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.arthavitarthavidauarthavidaḥ
Gen.arthavidaḥarthavidoḥarthavidām
Dat.arthavidearthavidbhyāmarthavidbhyaḥ
Instr.arthavidāarthavidbhyāmarthavidbhiḥ
Acc.arthavidamarthavidauarthavidaḥ
Abl.arthavidaḥarthavidbhyāmarthavidbhyaḥ
Loc.arthavidiarthavidoḥarthavitsu
Voc.arthavitarthavidauarthavidaḥ


f.sg.du.pl.
Nom.arthavidāarthavidearthavidāḥ
Gen.arthavidāyāḥarthavidayoḥarthavidānām
Dat.arthavidāyaiarthavidābhyāmarthavidābhyaḥ
Instr.arthavidayāarthavidābhyāmarthavidābhiḥ
Acc.arthavidāmarthavidearthavidāḥ
Abl.arthavidāyāḥarthavidābhyāmarthavidābhyaḥ
Loc.arthavidāyāmarthavidayoḥarthavidāsu
Voc.arthavidearthavidearthavidāḥ


n.sg.du.pl.
Nom.arthavitarthavidīarthavindi
Gen.arthavidaḥarthavidoḥarthavidām
Dat.arthavidearthavidbhyāmarthavidbhyaḥ
Instr.arthavidāarthavidbhyāmarthavidbhiḥ
Acc.arthavitarthavidīarthavindi
Abl.arthavidaḥarthavidbhyāmarthavidbhyaḥ
Loc.arthavidiarthavidoḥarthavitsu
Voc.arthavitarthavidīarthavindi





Monier-Williams Sanskrit-English Dictionary

  अर्थविद् [ arthavid ] [ ártha-vid ] m. f. n. knowing the sense Lit. Ragh. iii , 21.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,