Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मनस्यु

मनस्यु /manasyu/
1) желающий
2) усердный

Adj., m./n./f.

m.sg.du.pl.
Nom.manasyuḥmanasyūmanasyavaḥ
Gen.manasyoḥmanasyvoḥmanasyūnām
Dat.manasyavemanasyubhyāmmanasyubhyaḥ
Instr.manasyunāmanasyubhyāmmanasyubhiḥ
Acc.manasyummanasyūmanasyūn
Abl.manasyoḥmanasyubhyāmmanasyubhyaḥ
Loc.manasyaumanasyvoḥmanasyuṣu
Voc.manasyomanasyūmanasyavaḥ


f.sg.du.pl.
Nom.manasyu_āmanasyu_emanasyu_āḥ
Gen.manasyu_āyāḥmanasyu_ayoḥmanasyu_ānām
Dat.manasyu_āyaimanasyu_ābhyāmmanasyu_ābhyaḥ
Instr.manasyu_ayāmanasyu_ābhyāmmanasyu_ābhiḥ
Acc.manasyu_āmmanasyu_emanasyu_āḥ
Abl.manasyu_āyāḥmanasyu_ābhyāmmanasyu_ābhyaḥ
Loc.manasyu_āyāmmanasyu_ayoḥmanasyu_āsu
Voc.manasyu_emanasyu_emanasyu_āḥ


n.sg.du.pl.
Nom.manasyumanasyunīmanasyūni
Gen.manasyunaḥmanasyunoḥmanasyūnām
Dat.manasyunemanasyubhyāmmanasyubhyaḥ
Instr.manasyunāmanasyubhyāmmanasyubhiḥ
Acc.manasyumanasyunīmanasyūni
Abl.manasyunaḥmanasyubhyāmmanasyubhyaḥ
Loc.manasyunimanasyunoḥmanasyuṣu
Voc.manasyumanasyunīmanasyūni





Monier-Williams Sanskrit-English Dictionary

---

 मनस्यु [ manasyu ] [ manasyú ] m. f. n. (prob.) wishing , desiring Lit. RV.

  [ manasyu ] m. N. of a prince (son of Pravīra) Lit. MBh.

  of a son of Mahānta Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,