Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाक्क्षत

वाक्क्षत /vāk-kṣata/ n. оскорбление словом

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vākkṣatamvākkṣatevākkṣatāni
Gen.vākkṣatasyavākkṣatayoḥvākkṣatānām
Dat.vākkṣatāyavākkṣatābhyāmvākkṣatebhyaḥ
Instr.vākkṣatenavākkṣatābhyāmvākkṣataiḥ
Acc.vākkṣatamvākkṣatevākkṣatāni
Abl.vākkṣatātvākkṣatābhyāmvākkṣatebhyaḥ
Loc.vākkṣatevākkṣatayoḥvākkṣateṣu
Voc.vākkṣatavākkṣatevākkṣatāni



Monier-Williams Sanskrit-English Dictionary

---

  वाक्क्षत [ vākkṣata ] [ vāk-kṣata ] n. injurious speech Lit. MBh. Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,