Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैशंपायण

वैशंपायण /vaiśaṁpāyaṇa/ m. nom. pr. мудрец, ученик Вьясы, один из основных рассказчиков «Махабхараты»; см. व्यास 5), महाभारत

существительное, м.р.

sg.du.pl.
Nom.vaiśampāyanaḥvaiśampāyanauvaiśampāyanāḥ
Gen.vaiśampāyanasyavaiśampāyanayoḥvaiśampāyanānām
Dat.vaiśampāyanāyavaiśampāyanābhyāmvaiśampāyanebhyaḥ
Instr.vaiśampāyanenavaiśampāyanābhyāmvaiśampāyanaiḥ
Acc.vaiśampāyanamvaiśampāyanauvaiśampāyanān
Abl.vaiśampāyanātvaiśampāyanābhyāmvaiśampāyanebhyaḥ
Loc.vaiśampāyanevaiśampāyanayoḥvaiśampāyaneṣu
Voc.vaiśampāyanavaiśampāyanauvaiśampāyanāḥ



Monier-Williams Sanskrit-English Dictionary
---

वैशम्पायन [ vaiśampāyana ] [ vaiśampāyana ] m. (patr. fr. [ viśam-pa ] ) N. of an ancient sage (teacher of the Taittirīya-saṃhitā ( q.v. ) ; in epic poetry a pupil of Vyāsa and also the narrator of the Mahā-bhārata to Janam-ejaya) Lit. GṛS. Lit. TĀr. ( cf. Lit. IW. 371 n. 1)

of an author Lit. Cat.

of a son of Śuka-nāsa (transformed into a parrot) Lit. Kād.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,