Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वामलोचना

वामलोचना /vāma-locanā/ bah. прекрасноглазая

Adj., m./n./f.

m.sg.du.pl.
Nom.vāmalocanaḥvāmalocanauvāmalocanāḥ
Gen.vāmalocanasyavāmalocanayoḥvāmalocanānām
Dat.vāmalocanāyavāmalocanābhyāmvāmalocanebhyaḥ
Instr.vāmalocanenavāmalocanābhyāmvāmalocanaiḥ
Acc.vāmalocanamvāmalocanauvāmalocanān
Abl.vāmalocanātvāmalocanābhyāmvāmalocanebhyaḥ
Loc.vāmalocanevāmalocanayoḥvāmalocaneṣu
Voc.vāmalocanavāmalocanauvāmalocanāḥ


f.sg.du.pl.
Nom.vāmalocanāvāmalocanevāmalocanāḥ
Gen.vāmalocanāyāḥvāmalocanayoḥvāmalocanānām
Dat.vāmalocanāyaivāmalocanābhyāmvāmalocanābhyaḥ
Instr.vāmalocanayāvāmalocanābhyāmvāmalocanābhiḥ
Acc.vāmalocanāmvāmalocanevāmalocanāḥ
Abl.vāmalocanāyāḥvāmalocanābhyāmvāmalocanābhyaḥ
Loc.vāmalocanāyāmvāmalocanayoḥvāmalocanāsu
Voc.vāmalocanevāmalocanevāmalocanāḥ


n.sg.du.pl.
Nom.vāmalocanamvāmalocanevāmalocanāni
Gen.vāmalocanasyavāmalocanayoḥvāmalocanānām
Dat.vāmalocanāyavāmalocanābhyāmvāmalocanebhyaḥ
Instr.vāmalocanenavāmalocanābhyāmvāmalocanaiḥ
Acc.vāmalocanamvāmalocanevāmalocanāni
Abl.vāmalocanātvāmalocanābhyāmvāmalocanebhyaḥ
Loc.vāmalocanevāmalocanayoḥvāmalocaneṣu
Voc.vāmalocanavāmalocanevāmalocanāni





Monier-Williams Sanskrit-English Dictionary

---

  वामलोचन [ vāmalocana ] [ vāmá-locana ] m. f. n. fair-eyed Lit. Śak.

   [ vāmalocanā ] f. = [ -dṛś ] Lit. Hit.

   N. of a woman (the daughter of Vīra-ketu) Lit. Daś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,