Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्यपेत

व्यपेत /vyapeta/ (pp. от व्यपे )
1) отделённый; разъединённый
2) прошедший; исчезнувший

Adj., m./n./f.

m.sg.du.pl.
Nom.vyapetaḥvyapetauvyapetāḥ
Gen.vyapetasyavyapetayoḥvyapetānām
Dat.vyapetāyavyapetābhyāmvyapetebhyaḥ
Instr.vyapetenavyapetābhyāmvyapetaiḥ
Acc.vyapetamvyapetauvyapetān
Abl.vyapetātvyapetābhyāmvyapetebhyaḥ
Loc.vyapetevyapetayoḥvyapeteṣu
Voc.vyapetavyapetauvyapetāḥ


f.sg.du.pl.
Nom.vyapetāvyapetevyapetāḥ
Gen.vyapetāyāḥvyapetayoḥvyapetānām
Dat.vyapetāyaivyapetābhyāmvyapetābhyaḥ
Instr.vyapetayāvyapetābhyāmvyapetābhiḥ
Acc.vyapetāmvyapetevyapetāḥ
Abl.vyapetāyāḥvyapetābhyāmvyapetābhyaḥ
Loc.vyapetāyāmvyapetayoḥvyapetāsu
Voc.vyapetevyapetevyapetāḥ


n.sg.du.pl.
Nom.vyapetamvyapetevyapetāni
Gen.vyapetasyavyapetayoḥvyapetānām
Dat.vyapetāyavyapetābhyāmvyapetebhyaḥ
Instr.vyapetenavyapetābhyāmvyapetaiḥ
Acc.vyapetamvyapetevyapetāni
Abl.vyapetātvyapetābhyāmvyapetebhyaḥ
Loc.vyapetevyapetayoḥvyapeteṣu
Voc.vyapetavyapetevyapetāni





Monier-Williams Sanskrit-English Dictionary

---

 व्यपेत [ vyapeta ] [ vy-apeta ] m. f. n. gone apart or asunder , separated Lit. MBh.

  passed away , disappeared , ceased Lit. Mn. Lit. MBh.

  (ifc.) opposed to Lit. Yājñ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,