Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृष्ट

मृष्ट I /mṛṣṭa/ pp. от मर्श्

Adj., m./n./f.

m.sg.du.pl.
Nom.mṛṣṭaḥmṛṣṭaumṛṣṭāḥ
Gen.mṛṣṭasyamṛṣṭayoḥmṛṣṭānām
Dat.mṛṣṭāyamṛṣṭābhyāmmṛṣṭebhyaḥ
Instr.mṛṣṭenamṛṣṭābhyāmmṛṣṭaiḥ
Acc.mṛṣṭammṛṣṭaumṛṣṭān
Abl.mṛṣṭātmṛṣṭābhyāmmṛṣṭebhyaḥ
Loc.mṛṣṭemṛṣṭayoḥmṛṣṭeṣu
Voc.mṛṣṭamṛṣṭaumṛṣṭāḥ


f.sg.du.pl.
Nom.mṛṣṭāmṛṣṭemṛṣṭāḥ
Gen.mṛṣṭāyāḥmṛṣṭayoḥmṛṣṭānām
Dat.mṛṣṭāyaimṛṣṭābhyāmmṛṣṭābhyaḥ
Instr.mṛṣṭayāmṛṣṭābhyāmmṛṣṭābhiḥ
Acc.mṛṣṭāmmṛṣṭemṛṣṭāḥ
Abl.mṛṣṭāyāḥmṛṣṭābhyāmmṛṣṭābhyaḥ
Loc.mṛṣṭāyāmmṛṣṭayoḥmṛṣṭāsu
Voc.mṛṣṭemṛṣṭemṛṣṭāḥ


n.sg.du.pl.
Nom.mṛṣṭammṛṣṭemṛṣṭāni
Gen.mṛṣṭasyamṛṣṭayoḥmṛṣṭānām
Dat.mṛṣṭāyamṛṣṭābhyāmmṛṣṭebhyaḥ
Instr.mṛṣṭenamṛṣṭābhyāmmṛṣṭaiḥ
Acc.mṛṣṭammṛṣṭemṛṣṭāni
Abl.mṛṣṭātmṛṣṭābhyāmmṛṣṭebhyaḥ
Loc.mṛṣṭemṛṣṭayoḥmṛṣṭeṣu
Voc.mṛṣṭamṛṣṭemṛṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

 मृष्ट [ mṛṣṭa ] [ mṛṣṭá ]1 m. f. n. ( for 2. see p. 831 , col. 1.) washed , cleansed , polished , clean , pure (lit. and fig.) Lit. RV.

  smeared , besmeared with (instr.) Lit. R. Lit. Naish.

  prepared , dressed , savoury , dainty Lit. R. Lit. Hariv. Lit. Var. ( cf. [ miṣṭa ] )

  sweet , pleasant , agreeable Lit. MBh. Lit. Kāv.

  [ mṛṣṭa ] n. pepper Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,