Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुविभक्त

सुविभक्त /su-vibhakta/ равномерный

Adj., m./n./f.

m.sg.du.pl.
Nom.suvibhaktaḥsuvibhaktausuvibhaktāḥ
Gen.suvibhaktasyasuvibhaktayoḥsuvibhaktānām
Dat.suvibhaktāyasuvibhaktābhyāmsuvibhaktebhyaḥ
Instr.suvibhaktenasuvibhaktābhyāmsuvibhaktaiḥ
Acc.suvibhaktamsuvibhaktausuvibhaktān
Abl.suvibhaktātsuvibhaktābhyāmsuvibhaktebhyaḥ
Loc.suvibhaktesuvibhaktayoḥsuvibhakteṣu
Voc.suvibhaktasuvibhaktausuvibhaktāḥ


f.sg.du.pl.
Nom.suvibhaktāsuvibhaktesuvibhaktāḥ
Gen.suvibhaktāyāḥsuvibhaktayoḥsuvibhaktānām
Dat.suvibhaktāyaisuvibhaktābhyāmsuvibhaktābhyaḥ
Instr.suvibhaktayāsuvibhaktābhyāmsuvibhaktābhiḥ
Acc.suvibhaktāmsuvibhaktesuvibhaktāḥ
Abl.suvibhaktāyāḥsuvibhaktābhyāmsuvibhaktābhyaḥ
Loc.suvibhaktāyāmsuvibhaktayoḥsuvibhaktāsu
Voc.suvibhaktesuvibhaktesuvibhaktāḥ


n.sg.du.pl.
Nom.suvibhaktamsuvibhaktesuvibhaktāni
Gen.suvibhaktasyasuvibhaktayoḥsuvibhaktānām
Dat.suvibhaktāyasuvibhaktābhyāmsuvibhaktebhyaḥ
Instr.suvibhaktenasuvibhaktābhyāmsuvibhaktaiḥ
Acc.suvibhaktamsuvibhaktesuvibhaktāni
Abl.suvibhaktātsuvibhaktābhyāmsuvibhaktebhyaḥ
Loc.suvibhaktesuvibhaktayoḥsuvibhakteṣu
Voc.suvibhaktasuvibhaktesuvibhaktāni





Monier-Williams Sanskrit-English Dictionary

---

  सुविभक्त [ suvibhakta ] [ su-vibhakta ] m. f. n. well separated or distributed Lit. Hariv. Lit. Suśr. Lit. BhP.

   well proportioned , symmetrical Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,