Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नवभाग

नवभाग /nava-bhāga/ m. девятая часть

существительное, м.р.

sg.du.pl.
Nom.navabhāgaḥnavabhāgaunavabhāgāḥ
Gen.navabhāgasyanavabhāgayoḥnavabhāgānām
Dat.navabhāgāyanavabhāgābhyāmnavabhāgebhyaḥ
Instr.navabhāgenanavabhāgābhyāmnavabhāgaiḥ
Acc.navabhāgamnavabhāgaunavabhāgān
Abl.navabhāgātnavabhāgābhyāmnavabhāgebhyaḥ
Loc.navabhāgenavabhāgayoḥnavabhāgeṣu
Voc.navabhāganavabhāgaunavabhāgāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नवभाग [ navabhāga ] [ náva-bhāga ] m. the 9th part (esp. of an asterism or of a lunar mansion) Lit. Var. ( cf. [ navāṃśa ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,