Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरण

वरण II /varaṇa/
1. m. pl. изречения при избрании жрецов
2. n.
1) выбор
2) желание

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.varaṇamvaraṇevaraṇāni
Gen.varaṇasyavaraṇayoḥvaraṇānām
Dat.varaṇāyavaraṇābhyāmvaraṇebhyaḥ
Instr.varaṇenavaraṇābhyāmvaraṇaiḥ
Acc.varaṇamvaraṇevaraṇāni
Abl.varaṇātvaraṇābhyāmvaraṇebhyaḥ
Loc.varaṇevaraṇayoḥvaraṇeṣu
Voc.varaṇavaraṇevaraṇāni


существительное, м.р.

sg.du.pl.
Nom.varaṇaḥvaraṇauvaraṇāḥ
Gen.varaṇasyavaraṇayoḥvaraṇānām
Dat.varaṇāyavaraṇābhyāmvaraṇebhyaḥ
Instr.varaṇenavaraṇābhyāmvaraṇaiḥ
Acc.varaṇamvaraṇauvaraṇān
Abl.varaṇātvaraṇābhyāmvaraṇebhyaḥ
Loc.varaṇevaraṇayoḥvaraṇeṣu
Voc.varaṇavaraṇauvaraṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

 वरण [ varaṇa ] [ varaṇa ] n. the act of choosing , wishing wooing , choice of a bride Lit. KātyŚr. Lit. MBh.

  honouring ( [ pūjanādi ] ) Lit. L.

  [ varaṇa ] m. pl. the sacred texts recited at the choice of a priest Lit. ĀpŚr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,