Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असहाय

असहाय /asahāya/
1) не имеющий спутников, помощников
2) без друзей, одинокий

Adj., m./n./f.

m.sg.du.pl.
Nom.asahāyaḥasahāyauasahāyāḥ
Gen.asahāyasyaasahāyayoḥasahāyānām
Dat.asahāyāyaasahāyābhyāmasahāyebhyaḥ
Instr.asahāyenaasahāyābhyāmasahāyaiḥ
Acc.asahāyamasahāyauasahāyān
Abl.asahāyātasahāyābhyāmasahāyebhyaḥ
Loc.asahāyeasahāyayoḥasahāyeṣu
Voc.asahāyaasahāyauasahāyāḥ


f.sg.du.pl.
Nom.asahāyāasahāyeasahāyāḥ
Gen.asahāyāyāḥasahāyayoḥasahāyānām
Dat.asahāyāyaiasahāyābhyāmasahāyābhyaḥ
Instr.asahāyayāasahāyābhyāmasahāyābhiḥ
Acc.asahāyāmasahāyeasahāyāḥ
Abl.asahāyāyāḥasahāyābhyāmasahāyābhyaḥ
Loc.asahāyāyāmasahāyayoḥasahāyāsu
Voc.asahāyeasahāyeasahāyāḥ


n.sg.du.pl.
Nom.asahāyamasahāyeasahāyāni
Gen.asahāyasyaasahāyayoḥasahāyānām
Dat.asahāyāyaasahāyābhyāmasahāyebhyaḥ
Instr.asahāyenaasahāyābhyāmasahāyaiḥ
Acc.asahāyamasahāyeasahāyāni
Abl.asahāyātasahāyābhyāmasahāyebhyaḥ
Loc.asahāyeasahāyayoḥasahāyeṣu
Voc.asahāyaasahāyeasahāyāni





Monier-Williams Sanskrit-English Dictionary

असहाय [ asahāya ] [ a-sahāya ] m. f. n. without companions , friendless Lit. Mn. vii , 30 and 55 Lit. Śārṅg.

solitary (as a house) Lit. Pāṇ. Sch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,