Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नमस्यु

नमस्यु /namasyu/
1) почитающий
2) восхваляющий

Adj., m./n./f.

m.sg.du.pl.
Nom.namasyuḥnamasyūnamasyavaḥ
Gen.namasyoḥnamasyvoḥnamasyūnām
Dat.namasyavenamasyubhyāmnamasyubhyaḥ
Instr.namasyunānamasyubhyāmnamasyubhiḥ
Acc.namasyumnamasyūnamasyūn
Abl.namasyoḥnamasyubhyāmnamasyubhyaḥ
Loc.namasyaunamasyvoḥnamasyuṣu
Voc.namasyonamasyūnamasyavaḥ


f.sg.du.pl.
Nom.namasyu_ānamasyu_enamasyu_āḥ
Gen.namasyu_āyāḥnamasyu_ayoḥnamasyu_ānām
Dat.namasyu_āyainamasyu_ābhyāmnamasyu_ābhyaḥ
Instr.namasyu_ayānamasyu_ābhyāmnamasyu_ābhiḥ
Acc.namasyu_āmnamasyu_enamasyu_āḥ
Abl.namasyu_āyāḥnamasyu_ābhyāmnamasyu_ābhyaḥ
Loc.namasyu_āyāmnamasyu_ayoḥnamasyu_āsu
Voc.namasyu_enamasyu_enamasyu_āḥ


n.sg.du.pl.
Nom.namasyunamasyunīnamasyūni
Gen.namasyunaḥnamasyunoḥnamasyūnām
Dat.namasyunenamasyubhyāmnamasyubhyaḥ
Instr.namasyunānamasyubhyāmnamasyubhiḥ
Acc.namasyunamasyunīnamasyūni
Abl.namasyunaḥnamasyubhyāmnamasyubhyaḥ
Loc.namasyuninamasyunoḥnamasyuṣu
Voc.namasyunamasyunīnamasyūni





Monier-Williams Sanskrit-English Dictionary

---

  नमस्यु [ namasyu ] [ namasyú ] m. f. n. bowing down ( in [ á-n ] q.v.)

   doing homage , worshipping Lit. RV.

   [ namasyu ] m. N. of a son of Pravīra Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,