Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिमत

अभिमत /abhimata/
1) желанный, заветный
2) милый, любимый

Adj., m./n./f.

m.sg.du.pl.
Nom.abhimataḥabhimatauabhimatāḥ
Gen.abhimatasyaabhimatayoḥabhimatānām
Dat.abhimatāyaabhimatābhyāmabhimatebhyaḥ
Instr.abhimatenaabhimatābhyāmabhimataiḥ
Acc.abhimatamabhimatauabhimatān
Abl.abhimatātabhimatābhyāmabhimatebhyaḥ
Loc.abhimateabhimatayoḥabhimateṣu
Voc.abhimataabhimatauabhimatāḥ


f.sg.du.pl.
Nom.abhimatāabhimateabhimatāḥ
Gen.abhimatāyāḥabhimatayoḥabhimatānām
Dat.abhimatāyaiabhimatābhyāmabhimatābhyaḥ
Instr.abhimatayāabhimatābhyāmabhimatābhiḥ
Acc.abhimatāmabhimateabhimatāḥ
Abl.abhimatāyāḥabhimatābhyāmabhimatābhyaḥ
Loc.abhimatāyāmabhimatayoḥabhimatāsu
Voc.abhimateabhimateabhimatāḥ


n.sg.du.pl.
Nom.abhimatamabhimateabhimatāni
Gen.abhimatasyaabhimatayoḥabhimatānām
Dat.abhimatāyaabhimatābhyāmabhimatebhyaḥ
Instr.abhimatenaabhimatābhyāmabhimataiḥ
Acc.abhimatamabhimateabhimatāni
Abl.abhimatātabhimatābhyāmabhimatebhyaḥ
Loc.abhimateabhimatayoḥabhimateṣu
Voc.abhimataabhimateabhimatāni





Monier-Williams Sanskrit-English Dictionary

 अभिमत [ abhimata ] [ abhi-mata ] m. f. n. longed for , wished , desired

  loved , dear

  allowed Lit. ĀśvGṛ.

  supposed , imagined

  [ abhimata n. desire , wish.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,