Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वानुक्रम

सर्वानुक्रम /sarvānukrama/ m. полный список, перечень

существительное, м.р.

sg.du.pl.
Nom.sarvānukramaḥsarvānukramausarvānukramāḥ
Gen.sarvānukramasyasarvānukramayoḥsarvānukramāṇām
Dat.sarvānukramāyasarvānukramābhyāmsarvānukramebhyaḥ
Instr.sarvānukrameṇasarvānukramābhyāmsarvānukramaiḥ
Acc.sarvānukramamsarvānukramausarvānukramān
Abl.sarvānukramātsarvānukramābhyāmsarvānukramebhyaḥ
Loc.sarvānukramesarvānukramayoḥsarvānukrameṣu
Voc.sarvānukramasarvānukramausarvānukramāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सर्वानुक्रम [ sarvānukrama ] [ sarvānukrama ] m. a complete index (esp. to the Veda) ( Lit. Caraṇ.)

   N. of wk.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,