Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्युष्ट

व्युष्ट /vyuṣṭa/
1) ясный, безоблачный (о дне)
2) наступивший (о дне)

Adj., m./n./f.

m.sg.du.pl.
Nom.vyuṣṭaḥvyuṣṭauvyuṣṭāḥ
Gen.vyuṣṭasyavyuṣṭayoḥvyuṣṭānām
Dat.vyuṣṭāyavyuṣṭābhyāmvyuṣṭebhyaḥ
Instr.vyuṣṭenavyuṣṭābhyāmvyuṣṭaiḥ
Acc.vyuṣṭamvyuṣṭauvyuṣṭān
Abl.vyuṣṭātvyuṣṭābhyāmvyuṣṭebhyaḥ
Loc.vyuṣṭevyuṣṭayoḥvyuṣṭeṣu
Voc.vyuṣṭavyuṣṭauvyuṣṭāḥ


f.sg.du.pl.
Nom.vyuṣṭāvyuṣṭevyuṣṭāḥ
Gen.vyuṣṭāyāḥvyuṣṭayoḥvyuṣṭānām
Dat.vyuṣṭāyaivyuṣṭābhyāmvyuṣṭābhyaḥ
Instr.vyuṣṭayāvyuṣṭābhyāmvyuṣṭābhiḥ
Acc.vyuṣṭāmvyuṣṭevyuṣṭāḥ
Abl.vyuṣṭāyāḥvyuṣṭābhyāmvyuṣṭābhyaḥ
Loc.vyuṣṭāyāmvyuṣṭayoḥvyuṣṭāsu
Voc.vyuṣṭevyuṣṭevyuṣṭāḥ


n.sg.du.pl.
Nom.vyuṣṭamvyuṣṭevyuṣṭāni
Gen.vyuṣṭasyavyuṣṭayoḥvyuṣṭānām
Dat.vyuṣṭāyavyuṣṭābhyāmvyuṣṭebhyaḥ
Instr.vyuṣṭenavyuṣṭābhyāmvyuṣṭaiḥ
Acc.vyuṣṭamvyuṣṭevyuṣṭāni
Abl.vyuṣṭātvyuṣṭābhyāmvyuṣṭebhyaḥ
Loc.vyuṣṭevyuṣṭayoḥvyuṣṭeṣu
Voc.vyuṣṭavyuṣṭevyuṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

 व्युष्ट [ vyuṣṭa ] [ vy-úṣṭa ]2 m. f. n. dawned , become daylight , grown bright or clear Lit. ŚBr. Lit. MBh.

  [ vyuṣṭa ] n. daybreak Lit. L.

  fruit , result (= [ phala ] ) Lit. L.

  m. Daybreak personified (as a son of Kalpa , or as a son of Pushpârṇa and Doshā , or as a son of Vibhā-vasu and Ushas) Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,