Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृष्ट

कृष्ट /kṛṣṭa/
1. вспаханный, обработанный
2. m., n. пашня

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛṣṭaḥkṛṣṭaukṛṣṭāḥ
Gen.kṛṣṭasyakṛṣṭayoḥkṛṣṭānām
Dat.kṛṣṭāyakṛṣṭābhyāmkṛṣṭebhyaḥ
Instr.kṛṣṭenakṛṣṭābhyāmkṛṣṭaiḥ
Acc.kṛṣṭamkṛṣṭaukṛṣṭān
Abl.kṛṣṭātkṛṣṭābhyāmkṛṣṭebhyaḥ
Loc.kṛṣṭekṛṣṭayoḥkṛṣṭeṣu
Voc.kṛṣṭakṛṣṭaukṛṣṭāḥ


f.sg.du.pl.
Nom.kṛṣṭākṛṣṭekṛṣṭāḥ
Gen.kṛṣṭāyāḥkṛṣṭayoḥkṛṣṭānām
Dat.kṛṣṭāyaikṛṣṭābhyāmkṛṣṭābhyaḥ
Instr.kṛṣṭayākṛṣṭābhyāmkṛṣṭābhiḥ
Acc.kṛṣṭāmkṛṣṭekṛṣṭāḥ
Abl.kṛṣṭāyāḥkṛṣṭābhyāmkṛṣṭābhyaḥ
Loc.kṛṣṭāyāmkṛṣṭayoḥkṛṣṭāsu
Voc.kṛṣṭekṛṣṭekṛṣṭāḥ


n.sg.du.pl.
Nom.kṛṣṭamkṛṣṭekṛṣṭāni
Gen.kṛṣṭasyakṛṣṭayoḥkṛṣṭānām
Dat.kṛṣṭāyakṛṣṭābhyāmkṛṣṭebhyaḥ
Instr.kṛṣṭenakṛṣṭābhyāmkṛṣṭaiḥ
Acc.kṛṣṭamkṛṣṭekṛṣṭāni
Abl.kṛṣṭātkṛṣṭābhyāmkṛṣṭebhyaḥ
Loc.kṛṣṭekṛṣṭayoḥkṛṣṭeṣu
Voc.kṛṣṭakṛṣṭekṛṣṭāni




существительное, м.р.

sg.du.pl.
Nom.kṛṣṭaḥkṛṣṭaukṛṣṭāḥ
Gen.kṛṣṭasyakṛṣṭayoḥkṛṣṭānām
Dat.kṛṣṭāyakṛṣṭābhyāmkṛṣṭebhyaḥ
Instr.kṛṣṭenakṛṣṭābhyāmkṛṣṭaiḥ
Acc.kṛṣṭamkṛṣṭaukṛṣṭān
Abl.kṛṣṭātkṛṣṭābhyāmkṛṣṭebhyaḥ
Loc.kṛṣṭekṛṣṭayoḥkṛṣṭeṣu
Voc.kṛṣṭakṛṣṭaukṛṣṭāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kṛṣṭamkṛṣṭekṛṣṭāni
Gen.kṛṣṭasyakṛṣṭayoḥkṛṣṭānām
Dat.kṛṣṭāyakṛṣṭābhyāmkṛṣṭebhyaḥ
Instr.kṛṣṭenakṛṣṭābhyāmkṛṣṭaiḥ
Acc.kṛṣṭamkṛṣṭekṛṣṭāni
Abl.kṛṣṭātkṛṣṭābhyāmkṛṣṭebhyaḥ
Loc.kṛṣṭekṛṣṭayoḥkṛṣṭeṣu
Voc.kṛṣṭakṛṣṭekṛṣṭāni



Monier-Williams Sanskrit-English Dictionary
---

 कृष्ट [ kṛṣṭa ] [ kṛṣṭa m. f. n. drawn (ifc.) Lit. Ragh. Lit. Śak.

  ploughed or tilled (ifc.) Lit. Pañcat.

  [ kṛṣṭa m. n. cultivated ground Lit. ŚBr. v

  m. " lengthened " , N. of a particular note (in music) Lit. TPrāt.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,