Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भूरिदक्षिण

भूरिदक्षिण /bhūri-dakṣiṇa/
1) bah. сопровождаемый богатыми дарами
2) щедрый на дары и пожертвования

Adj., m./n./f.

m.sg.du.pl.
Nom.bhūridakṣiṇaḥbhūridakṣiṇaubhūridakṣiṇāḥ
Gen.bhūridakṣiṇasyabhūridakṣiṇayoḥbhūridakṣiṇānām
Dat.bhūridakṣiṇāyabhūridakṣiṇābhyāmbhūridakṣiṇebhyaḥ
Instr.bhūridakṣiṇenabhūridakṣiṇābhyāmbhūridakṣiṇaiḥ
Acc.bhūridakṣiṇambhūridakṣiṇaubhūridakṣiṇān
Abl.bhūridakṣiṇātbhūridakṣiṇābhyāmbhūridakṣiṇebhyaḥ
Loc.bhūridakṣiṇebhūridakṣiṇayoḥbhūridakṣiṇeṣu
Voc.bhūridakṣiṇabhūridakṣiṇaubhūridakṣiṇāḥ


f.sg.du.pl.
Nom.bhūridakṣiṇābhūridakṣiṇebhūridakṣiṇāḥ
Gen.bhūridakṣiṇāyāḥbhūridakṣiṇayoḥbhūridakṣiṇānām
Dat.bhūridakṣiṇāyaibhūridakṣiṇābhyāmbhūridakṣiṇābhyaḥ
Instr.bhūridakṣiṇayābhūridakṣiṇābhyāmbhūridakṣiṇābhiḥ
Acc.bhūridakṣiṇāmbhūridakṣiṇebhūridakṣiṇāḥ
Abl.bhūridakṣiṇāyāḥbhūridakṣiṇābhyāmbhūridakṣiṇābhyaḥ
Loc.bhūridakṣiṇāyāmbhūridakṣiṇayoḥbhūridakṣiṇāsu
Voc.bhūridakṣiṇebhūridakṣiṇebhūridakṣiṇāḥ


n.sg.du.pl.
Nom.bhūridakṣiṇambhūridakṣiṇebhūridakṣiṇāni
Gen.bhūridakṣiṇasyabhūridakṣiṇayoḥbhūridakṣiṇānām
Dat.bhūridakṣiṇāyabhūridakṣiṇābhyāmbhūridakṣiṇebhyaḥ
Instr.bhūridakṣiṇenabhūridakṣiṇābhyāmbhūridakṣiṇaiḥ
Acc.bhūridakṣiṇambhūridakṣiṇebhūridakṣiṇāni
Abl.bhūridakṣiṇātbhūridakṣiṇābhyāmbhūridakṣiṇebhyaḥ
Loc.bhūridakṣiṇebhūridakṣiṇayoḥbhūridakṣiṇeṣu
Voc.bhūridakṣiṇabhūridakṣiṇebhūridakṣiṇāni





Monier-Williams Sanskrit-English Dictionary

---

  भूरिदक्षिण [ bhūridakṣiṇa ] [ bhū́ri-dakṣiṇa ] m. f. n. attended with rich presents or rewards Lit. MBh.

   bestowing rich presents (esp. on Brāhmans at a sacrifice) , liberal Lit. ib.

   [ bhūridakṣiṇam ] ind. with rich offerings or presents Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,