Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भ्रंशन

भ्रंशन /bhraṁśana/
1. опрокинутый, упавший
2. n.
1) принесение
2) приход

Adj., m./n./f.

m.sg.du.pl.
Nom.bhraṃśanaḥbhraṃśanaubhraṃśanāḥ
Gen.bhraṃśanasyabhraṃśanayoḥbhraṃśanānām
Dat.bhraṃśanāyabhraṃśanābhyāmbhraṃśanebhyaḥ
Instr.bhraṃśanenabhraṃśanābhyāmbhraṃśanaiḥ
Acc.bhraṃśanambhraṃśanaubhraṃśanān
Abl.bhraṃśanātbhraṃśanābhyāmbhraṃśanebhyaḥ
Loc.bhraṃśanebhraṃśanayoḥbhraṃśaneṣu
Voc.bhraṃśanabhraṃśanaubhraṃśanāḥ


f.sg.du.pl.
Nom.bhraṃśanābhraṃśanebhraṃśanāḥ
Gen.bhraṃśanāyāḥbhraṃśanayoḥbhraṃśanānām
Dat.bhraṃśanāyaibhraṃśanābhyāmbhraṃśanābhyaḥ
Instr.bhraṃśanayābhraṃśanābhyāmbhraṃśanābhiḥ
Acc.bhraṃśanāmbhraṃśanebhraṃśanāḥ
Abl.bhraṃśanāyāḥbhraṃśanābhyāmbhraṃśanābhyaḥ
Loc.bhraṃśanāyāmbhraṃśanayoḥbhraṃśanāsu
Voc.bhraṃśanebhraṃśanebhraṃśanāḥ


n.sg.du.pl.
Nom.bhraṃśanambhraṃśanebhraṃśanāni
Gen.bhraṃśanasyabhraṃśanayoḥbhraṃśanānām
Dat.bhraṃśanāyabhraṃśanābhyāmbhraṃśanebhyaḥ
Instr.bhraṃśanenabhraṃśanābhyāmbhraṃśanaiḥ
Acc.bhraṃśanambhraṃśanebhraṃśanāni
Abl.bhraṃśanātbhraṃśanābhyāmbhraṃśanebhyaḥ
Loc.bhraṃśanebhraṃśanayoḥbhraṃśaneṣu
Voc.bhraṃśanabhraṃśanebhraṃśanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhraṃśanambhraṃśanebhraṃśanāni
Gen.bhraṃśanasyabhraṃśanayoḥbhraṃśanānām
Dat.bhraṃśanāyabhraṃśanābhyāmbhraṃśanebhyaḥ
Instr.bhraṃśanenabhraṃśanābhyāmbhraṃśanaiḥ
Acc.bhraṃśanambhraṃśanebhraṃśanāni
Abl.bhraṃśanātbhraṃśanābhyāmbhraṃśanebhyaḥ
Loc.bhraṃśanebhraṃśanayoḥbhraṃśaneṣu
Voc.bhraṃśanabhraṃśanebhraṃśanāni



Monier-Williams Sanskrit-English Dictionary

---

 भ्रंशन [ bhraṃśana ] [ bhraṃśana ] m. f. n. (in most meanings from Caus.) causing to fall , throwing down Lit. R.

  [ bhraṃśana ] n. the act of causing to fall or falling from i.e. deprivation or loss of (abl.) Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,