Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समायुत

समायुत /samāyuta/ (pp. от समायु )
1) составленный из
2) наделённый чем-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.samāyutaḥsamāyutausamāyutāḥ
Gen.samāyutasyasamāyutayoḥsamāyutānām
Dat.samāyutāyasamāyutābhyāmsamāyutebhyaḥ
Instr.samāyutenasamāyutābhyāmsamāyutaiḥ
Acc.samāyutamsamāyutausamāyutān
Abl.samāyutātsamāyutābhyāmsamāyutebhyaḥ
Loc.samāyutesamāyutayoḥsamāyuteṣu
Voc.samāyutasamāyutausamāyutāḥ


f.sg.du.pl.
Nom.samāyutāsamāyutesamāyutāḥ
Gen.samāyutāyāḥsamāyutayoḥsamāyutānām
Dat.samāyutāyaisamāyutābhyāmsamāyutābhyaḥ
Instr.samāyutayāsamāyutābhyāmsamāyutābhiḥ
Acc.samāyutāmsamāyutesamāyutāḥ
Abl.samāyutāyāḥsamāyutābhyāmsamāyutābhyaḥ
Loc.samāyutāyāmsamāyutayoḥsamāyutāsu
Voc.samāyutesamāyutesamāyutāḥ


n.sg.du.pl.
Nom.samāyutamsamāyutesamāyutāni
Gen.samāyutasyasamāyutayoḥsamāyutānām
Dat.samāyutāyasamāyutābhyāmsamāyutebhyaḥ
Instr.samāyutenasamāyutābhyāmsamāyutaiḥ
Acc.samāyutamsamāyutesamāyutāni
Abl.samāyutātsamāyutābhyāmsamāyutebhyaḥ
Loc.samāyutesamāyutayoḥsamāyuteṣu
Voc.samāyutasamāyutesamāyutāni





Monier-Williams Sanskrit-English Dictionary

---

 समायुत [ samāyuta ] [ sam-āyuta ] m. f. n. joined or brought together , gathered , collected Lit. Nir.

  made or consisting of (comp.) Lit. MBh.

  united or connected with , possessed of (comp.) Lit. ib. Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,