Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सार्थिक

सार्थिक /sārthika/
1. сопровождающий кого-л. (Gen. )
2. m.
1) купец
2) странник
3) спутник

Adj., m./n./f.

m.sg.du.pl.
Nom.sārthikaḥsārthikausārthikāḥ
Gen.sārthikasyasārthikayoḥsārthikānām
Dat.sārthikāyasārthikābhyāmsārthikebhyaḥ
Instr.sārthikenasārthikābhyāmsārthikaiḥ
Acc.sārthikamsārthikausārthikān
Abl.sārthikātsārthikābhyāmsārthikebhyaḥ
Loc.sārthikesārthikayoḥsārthikeṣu
Voc.sārthikasārthikausārthikāḥ


f.sg.du.pl.
Nom.sārthikāsārthikesārthikāḥ
Gen.sārthikāyāḥsārthikayoḥsārthikānām
Dat.sārthikāyaisārthikābhyāmsārthikābhyaḥ
Instr.sārthikayāsārthikābhyāmsārthikābhiḥ
Acc.sārthikāmsārthikesārthikāḥ
Abl.sārthikāyāḥsārthikābhyāmsārthikābhyaḥ
Loc.sārthikāyāmsārthikayoḥsārthikāsu
Voc.sārthikesārthikesārthikāḥ


n.sg.du.pl.
Nom.sārthikamsārthikesārthikāni
Gen.sārthikasyasārthikayoḥsārthikānām
Dat.sārthikāyasārthikābhyāmsārthikebhyaḥ
Instr.sārthikenasārthikābhyāmsārthikaiḥ
Acc.sārthikamsārthikesārthikāni
Abl.sārthikātsārthikābhyāmsārthikebhyaḥ
Loc.sārthikesārthikayoḥsārthikeṣu
Voc.sārthikasārthikesārthikāni




существительное, м.р.

sg.du.pl.
Nom.sārthikaḥsārthikausārthikāḥ
Gen.sārthikasyasārthikayoḥsārthikānām
Dat.sārthikāyasārthikābhyāmsārthikebhyaḥ
Instr.sārthikenasārthikābhyāmsārthikaiḥ
Acc.sārthikamsārthikausārthikān
Abl.sārthikātsārthikābhyāmsārthikebhyaḥ
Loc.sārthikesārthikayoḥsārthikeṣu
Voc.sārthikasārthikausārthikāḥ



Monier-Williams Sanskrit-English Dictionary

---

 सार्थिक [ sārthika ] [ sārthika ] m. f. n. travelling with a caravan

  [ sārthika ] m. a companion on a journey , merchant , trader Lit. MBh. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,