Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सेनजित्

सेनजित् /sena-jit/ побеждающий войска

Adj., m./n./f.

m.sg.du.pl.
Nom.senajitsenajitausenajitaḥ
Gen.senajitaḥsenajitoḥsenajitām
Dat.senajitesenajidbhyāmsenajidbhyaḥ
Instr.senajitāsenajidbhyāmsenajidbhiḥ
Acc.senajitamsenajitausenajitaḥ
Abl.senajitaḥsenajidbhyāmsenajidbhyaḥ
Loc.senajitisenajitoḥsenajitsu
Voc.senajitsenajitausenajitaḥ


f.sg.du.pl.
Nom.senajitāsenajitesenajitāḥ
Gen.senajitāyāḥsenajitayoḥsenajitānām
Dat.senajitāyaisenajitābhyāmsenajitābhyaḥ
Instr.senajitayāsenajitābhyāmsenajitābhiḥ
Acc.senajitāmsenajitesenajitāḥ
Abl.senajitāyāḥsenajitābhyāmsenajitābhyaḥ
Loc.senajitāyāmsenajitayoḥsenajitāsu
Voc.senajitesenajitesenajitāḥ


n.sg.du.pl.
Nom.senajitsenajitīsenajinti
Gen.senajitaḥsenajitoḥsenajitām
Dat.senajitesenajidbhyāmsenajidbhyaḥ
Instr.senajitāsenajidbhyāmsenajidbhiḥ
Acc.senajitsenajitīsenajinti
Abl.senajitaḥsenajidbhyāmsenajidbhyaḥ
Loc.senajitisenajitoḥsenajitsu
Voc.senajitsenajitīsenajinti





Monier-Williams Sanskrit-English Dictionary

---

  सेनजित् [ senajit ] [ sena-jí t ] m. f. n. vanquishing armies Lit. VS.

   [ senajit ] m. N. of a king Lit. MBh.

   of a son of Kṛishṇa Lit. Hariv.

   of a son of Viśva-jit Lit. VP.

   of a son of Bṛihat-karman Lit. ib.

   of a son of Kṛiśâśva Lit. BhP.

   of a son of Viśada Lit. ib.

   f. N. of an Apsaras Lit. BhP. (Sch.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,