Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शौरसेन

शौरसेन /śaurasena/ относящийся к Шурасене ; см. शूरसेन 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.śaurasenaḥśaurasenauśaurasenāḥ
Gen.śaurasenasyaśaurasenayoḥśaurasenānām
Dat.śaurasenāyaśaurasenābhyāmśaurasenebhyaḥ
Instr.śaurasenenaśaurasenābhyāmśaurasenaiḥ
Acc.śaurasenamśaurasenauśaurasenān
Abl.śaurasenātśaurasenābhyāmśaurasenebhyaḥ
Loc.śauraseneśaurasenayoḥśauraseneṣu
Voc.śaurasenaśaurasenauśaurasenāḥ


f.sg.du.pl.
Nom.śaurasenīśaurasenyauśaurasenyaḥ
Gen.śaurasenyāḥśaurasenyoḥśaurasenīnām
Dat.śaurasenyaiśaurasenībhyāmśaurasenībhyaḥ
Instr.śaurasenyāśaurasenībhyāmśaurasenībhiḥ
Acc.śaurasenīmśaurasenyauśaurasenīḥ
Abl.śaurasenyāḥśaurasenībhyāmśaurasenībhyaḥ
Loc.śaurasenyāmśaurasenyoḥśaurasenīṣu
Voc.śauraseniśaurasenyauśaurasenyaḥ


n.sg.du.pl.
Nom.śaurasenamśauraseneśaurasenāni
Gen.śaurasenasyaśaurasenayoḥśaurasenānām
Dat.śaurasenāyaśaurasenābhyāmśaurasenebhyaḥ
Instr.śaurasenenaśaurasenābhyāmśaurasenaiḥ
Acc.śaurasenamśauraseneśaurasenāni
Abl.śaurasenātśaurasenābhyāmśaurasenebhyaḥ
Loc.śauraseneśaurasenayoḥśauraseneṣu
Voc.śaurasenaśauraseneśaurasenāni





Monier-Williams Sanskrit-English Dictionary
---

  शौरसेन [ śaurasena ] [ śaura-sena ] m. f. n. relating to the Śūra-senas , g. [ palady-ādi ]

   [ śaurasenī ] f. ( scil. [ bhāṣā ] ) the language of the Śūra (a Prākṛit dialect supposed to have been spoken at Mathurā and sometimes substituted for Sanskṛit in the plays , esp. as representing the speech of women of high rank) Lit. Bhar. Lit. Sāh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,