Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गोष्ठ्य

गोष्ठ्य /go-ṣṭhya/ находящийся в коровнике

Adj., m./n./f.

m.sg.du.pl.
Nom.goṣṭhyaḥgoṣṭhyaugoṣṭhyāḥ
Gen.goṣṭhyasyagoṣṭhyayoḥgoṣṭhyānām
Dat.goṣṭhyāyagoṣṭhyābhyāmgoṣṭhyebhyaḥ
Instr.goṣṭhyenagoṣṭhyābhyāmgoṣṭhyaiḥ
Acc.goṣṭhyamgoṣṭhyaugoṣṭhyān
Abl.goṣṭhyātgoṣṭhyābhyāmgoṣṭhyebhyaḥ
Loc.goṣṭhyegoṣṭhyayoḥgoṣṭhyeṣu
Voc.goṣṭhyagoṣṭhyaugoṣṭhyāḥ


f.sg.du.pl.
Nom.goṣṭhyāgoṣṭhyegoṣṭhyāḥ
Gen.goṣṭhyāyāḥgoṣṭhyayoḥgoṣṭhyānām
Dat.goṣṭhyāyaigoṣṭhyābhyāmgoṣṭhyābhyaḥ
Instr.goṣṭhyayāgoṣṭhyābhyāmgoṣṭhyābhiḥ
Acc.goṣṭhyāmgoṣṭhyegoṣṭhyāḥ
Abl.goṣṭhyāyāḥgoṣṭhyābhyāmgoṣṭhyābhyaḥ
Loc.goṣṭhyāyāmgoṣṭhyayoḥgoṣṭhyāsu
Voc.goṣṭhyegoṣṭhyegoṣṭhyāḥ


n.sg.du.pl.
Nom.goṣṭhyamgoṣṭhyegoṣṭhyāni
Gen.goṣṭhyasyagoṣṭhyayoḥgoṣṭhyānām
Dat.goṣṭhyāyagoṣṭhyābhyāmgoṣṭhyebhyaḥ
Instr.goṣṭhyenagoṣṭhyābhyāmgoṣṭhyaiḥ
Acc.goṣṭhyamgoṣṭhyegoṣṭhyāni
Abl.goṣṭhyātgoṣṭhyābhyāmgoṣṭhyebhyaḥ
Loc.goṣṭhyegoṣṭhyayoḥgoṣṭhyeṣu
Voc.goṣṭhyagoṣṭhyegoṣṭhyāni





Monier-Williams Sanskrit-English Dictionary
---

  गोष्ठ्य [ goṣṭhya ] [ gó-ṣṭhya ] ( [ gó- ] ) m. f. n. being in a cow-stable Lit. VS. xvi , 44. 1.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,