Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मदान

ब्रह्मदान /brahmadāna/ n.
1) передача священного знания
2) священное знание, унаследованное в виде дара

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.brahmadānambrahmadānebrahmadānāni
Gen.brahmadānasyabrahmadānayoḥbrahmadānānām
Dat.brahmadānāyabrahmadānābhyāmbrahmadānebhyaḥ
Instr.brahmadānenabrahmadānābhyāmbrahmadānaiḥ
Acc.brahmadānambrahmadānebrahmadānāni
Abl.brahmadānātbrahmadānābhyāmbrahmadānebhyaḥ
Loc.brahmadānebrahmadānayoḥbrahmadāneṣu
Voc.brahmadānabrahmadānebrahmadānāni



Monier-Williams Sanskrit-English Dictionary

---

  ब्रह्मदान [ brahmadāna ] [ brahma-dāna ] n. the gift of the Veda or of sacred knowledge Lit. ib. iv , 232. -1.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,