Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पितृमन्त्

पितृमन्त् /pitṛmant/
1) имеющий отца
2) относящийся к предкам

Adj., m./n./f.

m.sg.du.pl.
Nom.pitṛmānpitṛmantaupitṛmantaḥ
Gen.pitṛmataḥpitṛmatoḥpitṛmatām
Dat.pitṛmatepitṛmadbhyāmpitṛmadbhyaḥ
Instr.pitṛmatāpitṛmadbhyāmpitṛmadbhiḥ
Acc.pitṛmantampitṛmantaupitṛmataḥ
Abl.pitṛmataḥpitṛmadbhyāmpitṛmadbhyaḥ
Loc.pitṛmatipitṛmatoḥpitṛmatsu
Voc.pitṛmanpitṛmantaupitṛmantaḥ


f.sg.du.pl.
Nom.pitṛmatāpitṛmatepitṛmatāḥ
Gen.pitṛmatāyāḥpitṛmatayoḥpitṛmatānām
Dat.pitṛmatāyaipitṛmatābhyāmpitṛmatābhyaḥ
Instr.pitṛmatayāpitṛmatābhyāmpitṛmatābhiḥ
Acc.pitṛmatāmpitṛmatepitṛmatāḥ
Abl.pitṛmatāyāḥpitṛmatābhyāmpitṛmatābhyaḥ
Loc.pitṛmatāyāmpitṛmatayoḥpitṛmatāsu
Voc.pitṛmatepitṛmatepitṛmatāḥ


n.sg.du.pl.
Nom.pitṛmatpitṛmantī, pitṛmatīpitṛmanti
Gen.pitṛmataḥpitṛmatoḥpitṛmatām
Dat.pitṛmatepitṛmadbhyāmpitṛmadbhyaḥ
Instr.pitṛmatāpitṛmadbhyāmpitṛmadbhiḥ
Acc.pitṛmatpitṛmantī, pitṛmatīpitṛmanti
Abl.pitṛmataḥpitṛmadbhyāmpitṛmadbhyaḥ
Loc.pitṛmatipitṛmatoḥpitṛmatsu
Voc.pitṛmatpitṛmantī, pitṛmatīpitṛmanti





Monier-Williams Sanskrit-English Dictionary

  पितृमत् [ pitṛmat ] [ pitṛ́-mát ] m. f. n. ( Lit. AV. [ pitṛ-mat ] ) having a father Lit. MBh. Lit. R.

   having an illustrious father Lit. VS. Lit. ŚBr.

   accompanied by or connected with the Pitṛis Lit. AV. Lit. VS.

   mentioning the Pitṛis (as a hymn) Lit. AitBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,