Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुभव्रत

शुभव्रत /śubha-vrata/ bah. соблюдающий обёт делать добро, добродетельный

Adj., m./n./f.

m.sg.du.pl.
Nom.śubhavrataḥśubhavratauśubhavratāḥ
Gen.śubhavratasyaśubhavratayoḥśubhavratānām
Dat.śubhavratāyaśubhavratābhyāmśubhavratebhyaḥ
Instr.śubhavratenaśubhavratābhyāmśubhavrataiḥ
Acc.śubhavratamśubhavratauśubhavratān
Abl.śubhavratātśubhavratābhyāmśubhavratebhyaḥ
Loc.śubhavrateśubhavratayoḥśubhavrateṣu
Voc.śubhavrataśubhavratauśubhavratāḥ


f.sg.du.pl.
Nom.śubhavratāśubhavrateśubhavratāḥ
Gen.śubhavratāyāḥśubhavratayoḥśubhavratānām
Dat.śubhavratāyaiśubhavratābhyāmśubhavratābhyaḥ
Instr.śubhavratayāśubhavratābhyāmśubhavratābhiḥ
Acc.śubhavratāmśubhavrateśubhavratāḥ
Abl.śubhavratāyāḥśubhavratābhyāmśubhavratābhyaḥ
Loc.śubhavratāyāmśubhavratayoḥśubhavratāsu
Voc.śubhavrateśubhavrateśubhavratāḥ


n.sg.du.pl.
Nom.śubhavratamśubhavrateśubhavratāni
Gen.śubhavratasyaśubhavratayoḥśubhavratānām
Dat.śubhavratāyaśubhavratābhyāmśubhavratebhyaḥ
Instr.śubhavratenaśubhavratābhyāmśubhavrataiḥ
Acc.śubhavratamśubhavrateśubhavratāni
Abl.śubhavratātśubhavratābhyāmśubhavratebhyaḥ
Loc.śubhavrateśubhavratayoḥśubhavrateṣu
Voc.śubhavrataśubhavrateśubhavratāni





Monier-Williams Sanskrit-English Dictionary

---

  शुभव्रत [ śubhavrata ] [ śubha-vrata ] n. N. of a partic. religious observance (kept on the 12th day in one of the halves of the month Kārttika) Lit. Cat.

   [ śubhavrata ] m. f. n. virtuous or moral in conduct Lit. R. Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,