Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संप्रधारणा

संप्रधारणा /saṁpradhāraṇā/ f.
1) осмотр
2) обсуждение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sampradhāraṇamsampradhāraṇesampradhāraṇāni
Gen.sampradhāraṇasyasampradhāraṇayoḥsampradhāraṇānām
Dat.sampradhāraṇāyasampradhāraṇābhyāmsampradhāraṇebhyaḥ
Instr.sampradhāraṇenasampradhāraṇābhyāmsampradhāraṇaiḥ
Acc.sampradhāraṇamsampradhāraṇesampradhāraṇāni
Abl.sampradhāraṇātsampradhāraṇābhyāmsampradhāraṇebhyaḥ
Loc.sampradhāraṇesampradhāraṇayoḥsampradhāraṇeṣu
Voc.sampradhāraṇasampradhāraṇesampradhāraṇāni



Monier-Williams Sanskrit-English Dictionary

---

 सम्प्रधारण [ sampradhāraṇa ] [ sam-pradhāraṇa ] n. ( and f ( [ ā ] ) .) determination , deliberation , deciding on the propriety or impropriety of anything Lit. Bhar. Lit. Daśar. Lit. Sāh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,