Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अस्कन्न

अस्कन्न /askanna/ неразбрызганный; непролитый (о крови)

Adj., m./n./f.

m.sg.du.pl.
Nom.askannaḥaskannauaskannāḥ
Gen.askannasyaaskannayoḥaskannānām
Dat.askannāyaaskannābhyāmaskannebhyaḥ
Instr.askannenaaskannābhyāmaskannaiḥ
Acc.askannamaskannauaskannān
Abl.askannātaskannābhyāmaskannebhyaḥ
Loc.askanneaskannayoḥaskanneṣu
Voc.askannaaskannauaskannāḥ


f.sg.du.pl.
Nom.askannāaskanneaskannāḥ
Gen.askannāyāḥaskannayoḥaskannānām
Dat.askannāyaiaskannābhyāmaskannābhyaḥ
Instr.askannayāaskannābhyāmaskannābhiḥ
Acc.askannāmaskanneaskannāḥ
Abl.askannāyāḥaskannābhyāmaskannābhyaḥ
Loc.askannāyāmaskannayoḥaskannāsu
Voc.askanneaskanneaskannāḥ


n.sg.du.pl.
Nom.askannamaskanneaskannāni
Gen.askannasyaaskannayoḥaskannānām
Dat.askannāyaaskannābhyāmaskannebhyaḥ
Instr.askannenaaskannābhyāmaskannaiḥ
Acc.askannamaskanneaskannāni
Abl.askannātaskannābhyāmaskannebhyaḥ
Loc.askanneaskannayoḥaskanneṣu
Voc.askannaaskanneaskannāni





Monier-Williams Sanskrit-English Dictionary

 अस्कन्न [ askanna ] [ a-skanna ] m. f. n. not spilt (as an oblation) Lit. VS. ii , 8 Lit. ŚBr. Lit. MBh. xii , 2318

  not covered (as a cow) Lit. AitBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,