Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुसंरब्ध

सुसंरब्ध /su-saṅrabdha/
1) твёрдо держащийся, прочный
2) разъярённый

Adj., m./n./f.

m.sg.du.pl.
Nom.susaṃrabdhaḥsusaṃrabdhaususaṃrabdhāḥ
Gen.susaṃrabdhasyasusaṃrabdhayoḥsusaṃrabdhānām
Dat.susaṃrabdhāyasusaṃrabdhābhyāmsusaṃrabdhebhyaḥ
Instr.susaṃrabdhenasusaṃrabdhābhyāmsusaṃrabdhaiḥ
Acc.susaṃrabdhamsusaṃrabdhaususaṃrabdhān
Abl.susaṃrabdhātsusaṃrabdhābhyāmsusaṃrabdhebhyaḥ
Loc.susaṃrabdhesusaṃrabdhayoḥsusaṃrabdheṣu
Voc.susaṃrabdhasusaṃrabdhaususaṃrabdhāḥ


f.sg.du.pl.
Nom.susaṃrabdhāsusaṃrabdhesusaṃrabdhāḥ
Gen.susaṃrabdhāyāḥsusaṃrabdhayoḥsusaṃrabdhānām
Dat.susaṃrabdhāyaisusaṃrabdhābhyāmsusaṃrabdhābhyaḥ
Instr.susaṃrabdhayāsusaṃrabdhābhyāmsusaṃrabdhābhiḥ
Acc.susaṃrabdhāmsusaṃrabdhesusaṃrabdhāḥ
Abl.susaṃrabdhāyāḥsusaṃrabdhābhyāmsusaṃrabdhābhyaḥ
Loc.susaṃrabdhāyāmsusaṃrabdhayoḥsusaṃrabdhāsu
Voc.susaṃrabdhesusaṃrabdhesusaṃrabdhāḥ


n.sg.du.pl.
Nom.susaṃrabdhamsusaṃrabdhesusaṃrabdhāni
Gen.susaṃrabdhasyasusaṃrabdhayoḥsusaṃrabdhānām
Dat.susaṃrabdhāyasusaṃrabdhābhyāmsusaṃrabdhebhyaḥ
Instr.susaṃrabdhenasusaṃrabdhābhyāmsusaṃrabdhaiḥ
Acc.susaṃrabdhamsusaṃrabdhesusaṃrabdhāni
Abl.susaṃrabdhātsusaṃrabdhābhyāmsusaṃrabdhebhyaḥ
Loc.susaṃrabdhesusaṃrabdhayoḥsusaṃrabdheṣu
Voc.susaṃrabdhasusaṃrabdhesusaṃrabdhāni





Monier-Williams Sanskrit-English Dictionary

---

  सुसंरब्ध [ susaṃrabdha ] [ sú-saṃrabdha ] m. f. n. ( [ sú- ] ) firmly established Lit. RV.

   very angry , greatly enraged or agitated ( compar. [ -tara ] ) Lit. MBh. Lit. R.

   [ susaṃrabdha ] n. = next Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,