Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दयावन्त्

दयावन्त् /dayāvant/ см. दयालु

Adj., m./n./f.

m.sg.du.pl.
Nom.dayāvāndayāvantaudayāvantaḥ
Gen.dayāvataḥdayāvatoḥdayāvatām
Dat.dayāvatedayāvadbhyāmdayāvadbhyaḥ
Instr.dayāvatādayāvadbhyāmdayāvadbhiḥ
Acc.dayāvantamdayāvantaudayāvataḥ
Abl.dayāvataḥdayāvadbhyāmdayāvadbhyaḥ
Loc.dayāvatidayāvatoḥdayāvatsu
Voc.dayāvandayāvantaudayāvantaḥ


f.sg.du.pl.
Nom.dayāvatādayāvatedayāvatāḥ
Gen.dayāvatāyāḥdayāvatayoḥdayāvatānām
Dat.dayāvatāyaidayāvatābhyāmdayāvatābhyaḥ
Instr.dayāvatayādayāvatābhyāmdayāvatābhiḥ
Acc.dayāvatāmdayāvatedayāvatāḥ
Abl.dayāvatāyāḥdayāvatābhyāmdayāvatābhyaḥ
Loc.dayāvatāyāmdayāvatayoḥdayāvatāsu
Voc.dayāvatedayāvatedayāvatāḥ


n.sg.du.pl.
Nom.dayāvatdayāvantī, dayāvatīdayāvanti
Gen.dayāvataḥdayāvatoḥdayāvatām
Dat.dayāvatedayāvadbhyāmdayāvadbhyaḥ
Instr.dayāvatādayāvadbhyāmdayāvadbhiḥ
Acc.dayāvatdayāvantī, dayāvatīdayāvanti
Abl.dayāvataḥdayāvadbhyāmdayāvadbhyaḥ
Loc.dayāvatidayāvatoḥdayāvatsu
Voc.dayāvatdayāvantī, dayāvatīdayāvanti





Monier-Williams Sanskrit-English Dictionary

  दयावत् [ dayāvat ] [ dayā́-vat ] m. f. n. pitiful , taking pity on (gen. Lit. MBh. xiii {;} loc. , ii Lit. R. ii)

   [ dayāvatī f. N. of a Sruti (in music) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,