Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वासवेश्मन्

वासवेश्मन् /vāsa-veśman/ n. см. वासगृह

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vāsaveśmavāsaveśmnī, vāsaveśmanīvāsaveśmāni
Gen.vāsaveśmanaḥvāsaveśmanoḥvāsaveśmanām
Dat.vāsaveśmanevāsaveśmabhyāmvāsaveśmabhyaḥ
Instr.vāsaveśmanāvāsaveśmabhyāmvāsaveśmabhiḥ
Acc.vāsaveśmavāsaveśmnī, vāsaveśmanīvāsaveśmāni
Abl.vāsaveśmanaḥvāsaveśmabhyāmvāsaveśmabhyaḥ
Loc.vāsaveśmanivāsaveśmanoḥvāsaveśmasu
Voc.vāsaveśman, vāsaveśmavāsaveśmnī, vāsaveśmanīvāsaveśmāni



Monier-Williams Sanskrit-English Dictionary

---

  वासवेश्मन् [ vāsaveśman ] [ vāsá-veśman ] n. = [ -gṛha ] Lit. Kathās. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,